________________
२४
पडनीयपत्तमागमग भद्दगसद्धे य अचियते ।।
वृ. एवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जयण' तियथायतनाकर्त्तव्यातथा चवक्ष्यति, काउं आवश्यक' कृत्वा चावश्यकं - प्रतिक्रमणं तता ठवण' चितनः स्थापनाक्रियतं केषाश्रित्कुलानां कानिचतानीत्यत आह'प्रत्यनीकः' शासनादेः प्रान्तः' अदानशीलः मामगांयएवं वक्ति -माममसमणाघरमड़ंतु, भद्रकश्राद्धी प्रसिद्धी 'अचिअत्ति 'ति यः साधुभिरागच्छदिभर्दुः खेनास्ते. शाभनं भवति यद्यते नायान्ति गृहे । एतेषां कुलानां यो विभागः क्रियते प्रतिषेधाप्रतिषेधरूपः संस्थापनेत्युच्यत। इदानीभाष्यकारणनांगाथाप्रतिपदंव्याख्यानयन्नाहमू. (३५७) बाहिरगामे कुच्छा ऊनाने ठाणवसहिपडिलेहा ।
हरा उ गहिअभंडा बसही वाघाय उड्डाहो ।
[भा. १०४ ] वृ. एवं ते ब्राह्यग्रामे आसन्नग्रामं पर्युषिताः सन्तोऽभिमतं क्षेत्रं प्राप्य तावदवतिष्ठन्ते । 'उज्जाणे ठाणं' ति उद्याने तावत्स्थाने आस्थां कुर्वन्ति । 'वसहिपडिलेह' त्ति पुनर्वसति प्रत्युपक्षकाः प्रेष्यन्ते । 'उहरा उत्ति यदि प्रत्युपक्षका वसतेन प्रप्यन्ते ततः गृहीनभाण्डाः' गृहीतांपकरणा वसतिव्याधाते सति निवर्त्तन्ते तत उड़ाही भवति उपघात इत्यर्थः । तत्र च प्रविशतां शकुनापशकुननिरूपणायाह
मू. (३५८)
मू. (३५९)
मू. (३६० )
मू. (३६१ )
मू. (३६२)
मू. (३६३)
वृ. एता निगदसिद्धा । मू. (३६४)
आघनियुक्तिः मूलसूत्र
मड़ल कुचले अब्भंगिएल्लए साण खुज्न वडभे या । एए उ अप्पसत्था हवंति खित्ताउ निंताणं ॥ नारी पीवरगन्भा बडुकुमारी य कट्टभारो य । कासायवत्थ कुच्चघरा य कज्जं न साहेति ॥ चक्कपरंभि भमाडो भुक्खा मारो य पंडुरंगंमि । तच्चन्निरुहिरपडणं बोडियमसिए धुवं मरणं ॥ अंबूअ चास मउरे भारद्दाए तहेव नउले अ । दंसणमेव पसत्यं पयाहिणे सव्वसंपत्ती । नंदीतरं पुत्रस्स दंसणं संख पडह सद्दो य । भिंगारछत्त चामर घयप्पडागा पसत्थाई ॥
समर्ण संजय दतं सुमन मायगा दहिं । मी घंट पडागं च सिद्धमत्थं विआगरे ।
Jain Education International
[भा. १०५]
[भा. १०६ ]
[भा. १०७]
[भा. १०८ ]
[भा. १०९ ]
[भा. ११० ]
तम्हा पडिलहिअ दावियंमि पुब्वगप असइ सारविए । फड्डयफड्डुपवेसां कहणान य उट्ट इयरेसिं ॥
[ भा. ???}
वृ. यस्मात्पूर्वमप्रत्युपेक्षितायां वसती उड्डाहो भवति तस्मात्प्रत्युपेक्ष्य प्रवष्टम | 'दीवियमिति दीपितेकथिते शय्यातराय, यदुताचार्या आगताः पुब्वराय'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकः प्रमार्जितः ततः साध्वेवः, 'असति' ति पूर्वगतक्षेत्रप्रत्युपेक्षकाभाव, ततः क्षेत्रप्रत्युपक्षकः प्रविश्य 'सारविंत' प्रमार्जितायां वसता, कथं प्रवेष्टव्यमित्यत आह-फडुकफडुकः प्रवेशः कर्त्तव्यः । 'कहणं त्ति या धर्मकथालब्धिसंपन्नः स पूर्वमेव गत्वा शय्यातराय वसतर्बहिधर्मकथां करोति । 'नय उट्ट' त्तिन चासो धर्मकथां कुर्वन ' उत्तिष्ठति' अभ्युत्थानं करोति 'इयंरमिति ज्यष्टार्याणाम, आह- किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति ?. आचार्य आहअवश्यमेवाभ्युत्थानमाचार्याय करोति यनाऽकरणं एते दोषा:
For Private & Personal Use Only
www.jainelibrary.org