________________
मृलं.३६५ मू. (३६५) आयरियअनुट्टाणे आहावणबाहिरा यऽदिक्खन्ना । साहणयवंदणिज्ना अनालवंतऽवि आलावा||
[भा. ११२] वृ.आचार्यागमनसत्यनुत्थान ओहावण'त्तिमननाभवति. बाहिरि'त्तिलोकाचारस्यबाह्याएतइति, पञ्चानामप्यङगुली नामेका महत्तरा भवति. 'अदक्खिण'त्ति दाक्षिण्यमप्यषामाचार्याणां नास्तीत्यवं शय्यातरचिन्तयति। पाहणय तितनधर्मकथिनाऽऽचार्यायकथन ययदुतायमस्मद्रसतिदाता। वंदणिज्नत्ति शय्यातराऽपिधर्मकथिनदंवक्तव्यो वन्द याआचार्याः एव-मुक्ते यदिअसौवन्दनं करोतिततःसाध्वव. अथनकरोतिततः अनालवंतऽवि'तस्मिनशय्यातरउनालपत्यपिआचार्येणालापक कर्तव्यः यदुतकीरशा यूयम? अथाचार्यआलफ्नं करोतिततएतेदोषा:मू. (३६६) वुड्डा निरावयारा अग्गहणं लोगजत्त वोच्छओ।
तम्हा स्खल आलवणं सयमव उतत्थ धम्मकहा।। [भा. १९३] ८. तथाहि-एत आचार्यास्तथा निरूपकारा-उपकारमपि न बह मन्यन्त. 'अम्गहणं ति अनादराऽस्याचार्यस्यमांप्रति. अलोगजत'त्तिलोकयात्राबाह्याः, वोच्छओनत्तिव्यवच्छेदा वसतेरन्यद्रव्यस्यवा, तस्मात्खल्वालपना कर्तव्या, स्वयमेव च तत्र धर्मकथा कर्त्तव्याऽऽचार्येणति॥ मू. (३६७) वसहिफलं धम्मकहा कहणअलद्धी इसीस वावारे। पच्छा अइंति वसर्हि तत्थ यमुज्जो इमा जयणा।।
भा. ११४] वृ.धर्मकथांकुर्वन्वसतेः फलंकथयति, कहणअलन्डीउ यदातुपुनराचार्यस्यधर्मकथालन्धिर्नभवति तदा सीस्स वावारित्ति शिष्यं 'व्यापारयनि' नियुङ्क्ते धर्मकथाकथने, शिष्यं च धर्मकथावां व्यापार्य पश्चादाचार्याः प्रविशन्ति वसतिं, तत्र च वसती भूयः' पुनः ‘इयं यतना वक्ष्यमाणलक्षणा कर्त्तव्या। मू. (३६८) पडिलेहण संथारग आयरिए तिन्निसेस उकमेण।
विंटिअउक्खवणया पविसइ ताह य धम्मकही। [भा. ११५] वृ.तत्रचवसताप्रविष्टाःसन्तःपात्रकादः प्रन्युपक्षणांकुर्वन्ति, संस्तारकग्रहणं चक्रियते,ततआचार्यस्य त्रयः संस्तारका निरूप्यन्ते. शेषाणां, क्रमेण यथारत्नाधिकतया, ते च साधव आत्मीयात्मीयोपधिवेण्टलिकानामुन्क्षेपणं कुर्वन्ति यन भृमि भागा ज्ञायत. अस्मिन्नवसर बाह्यना धर्मका संस्तारकग्रहणार्थ - प्रविशति ॥ मू. (३६९) उच्चार पासवण लाउय निल्लवण य अच्छणए।
पुवट्टिय तसि कहकहिए आचरण वाच्छआ॥ [भा. ११६) वृ.त हि क्षेत्रप्रत्युपक्षका उच्चाराय भुवं दर्शयन्ति ग्नानाद्यर्थ, 'पायवर्ण त्ति कायिकाभृमि दर्शयन्ति. 'लाउए त्ति तुम्बकत्रपणभुवं दर्शयन्ति, निलेपनस्थानं च दर्शयन्ति. 'अच्छणए'त्ति यत्र स्वाध्याय कुर्वदिभगस्यते पूर्वस्थिताः' 'क्षेत्रप्रत्युपक्षकाः. एवं तेषां आगन्तुकानां कथयन्ति। अकहिए ति यदि न कथयन्ति ततः आयरण वोच्छओ'त्ति अस्थाने कायिकादेराचरण सति व्यवच्छेदस्तदव्यान्यद्रव्ययाः, वसंतर्निाटयतीति ।। मू. (३७०) भत्तट्टिआ व खवगा अमंगलं चायाए जिनाहरणं।
जड़ खमगा बंदता दायंतियरे विहिं वाच्छं। [भा. ११७] वृ. ते हि श्रमणा: क्षत्रं प्रविशन्तः कदाचिद्भक्तार्थिनः कदाचिन्क्षपका उपवामिका इत्यर्थः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org