________________
आघनियुक्तिः मूलसूत्र मुदकमपवृत्त्य पानकगलनं क्रियते । अथ पुनस्तत्र कीटिकामकोटिकादयः पनवमाना दृश्यन्ते ततस्तत्र गलिते को विधिः ? इत्यत आह. मू. (८६६)
मूइंगाईमक्कोडएहिं संसत्तगं च नाऊणं।
गालेज छन्वएणं सउणीधरएण व दवं तु ॥ वृ. मुइंगा-कीटिका मोंटकाच तैः संसक्तं ज्ञात्वा गालयेत् 'छब्बएण' वंशपिटकेन शुकनिगृहकेन वा गालयत् तद् द्रवं। मू. (८६७) इय आलोइयपट्टविअगालिए मंडलीइ सट्टाणे ।
सज्झायमंगलं कुणइ जाव सव्वे पडिनियत्ता ।। वृ. 'इय ति पूर्वोक्त विधिना आलोचिते सति प्रस्थापित स्वाध्याय गलितेच पानके पुनश्च मण्डल्या स्वस्वस्थाने उपविश्य स्वाध्यायमण्डलं करोति-स्वाध्याय एव मण्डल स्वाध्यायमङ्गलं तत्करोति यावत् सर्व साधवः प्रतिनिवृत्ता भवन्तीति । एवं यदि सहिष्णवस्तता योगपधेन भुञ्जते, अथासहिष्णवस्तत्र केचिदभवन्ति तत: को विधिरित्याह__ . १८६८) कालपुरिसे व आसज्ज मत्तए पक्खिवित्तु नो पढमा।
अहवावि पडिग्गहगं मुयंति गच्छं समासज्ज ॥ वृ. स चासहिष्णुीष्मकालाद्यङ्गीकृत्य भवति, तत एव वा पुरुषः कदाचित् क्षुधात्तॊ भवति, तमाश्रित्य मात्रके प्रक्षिप्यभक्तं प्रथमालिका तावद्दीयते अथवहवः क्षुधालवस्ततः पतद्ग्रहकं मुच्यते तेभ्यो रक्षणार्थं गच्छं 'समासज्जति गच्छमल्पं बहुं वा ज्ञात्वा तदनुरूपं पतद्ग्रहं भुश्चति । पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति, किं कृत्येत्यत्त आहमू. (८६९) चित्तं बालाईणं गहाय आपुच्छिऊण आयरिशं।
जमलजननीसरिच्छो निवेसई मंडलीथेरो॥ व. चित्तंबालदीनांगृहीत्वा प्रष्ट्राऽऽचार्यमण्डलीस्थविरः प्रविशति, किंविशिष्टः? इत्यत आह- जमलजननीसरिच्छो निवेसई उपविशतिमण्डलीस्थविर इति, सचमण्डलीस्थविरोगीतार्थोरलाधिकोऽलुब्ध भवति । अनेन च पदत्रयेणाष्टौ भङ्गा सूचिता भवन्ति. तत्र तेषां मधे ये शुद्धाऽशुद्धाश्च तान प्रदर्शयन्नाहम. (८७०) जइ लुद्धो राइनि होड अलुडोवि जोवि गीयत्थो।
ओमोवि ह गीयत्थो मंडलिराइणि अलुद्धो । वृ. यद्यसौ मण्डलीस्थविरों लुब्धो रत्नाधिकश्च ततस्तिष्ठति-न प्रविशति. अनेन च लुब्धपदन द्वितीयचतुर्थषष्ठाष्ठामा भङ्गा अशुद्धाः प्रदर्शिता भवन्ति । अलुन्द्रोवि जोवि गीयत्थो ओमोवि हत्ति अलुब्धोऽपि यदि गीतार्थ ओमः-लघुपर्यायः स मण्डल्या परिविशति, अनेन च ग्रन्थेन तृतीयो भङ्गकः कथितो भवति, अयंच प्रथमभङ्ककाभाव भवति, अत्र च भङ्कक गीतार्थपदगइहणन यत्र यत्र भङ्गकेऽगीतार्थपदं स सर्वो दुष्टी ज्ञातव्यः । गीयत्या मंडलिराइणिउत्ति अलुद्धा त्ति यस्तु पुनर्गीतार्थो रत्नाधिकोऽलुब्धश्च स मंडल्यामपविशति, अनेन च ग्रन्थन प्रथमो भङ्गकः शुद्धः प्रदर्शितो भवति. सर्वथा यत्र यत्र लुब्धपदमगीतार्थ. पदं च स परिहार्यः, ओमसइनियपटं च यद्यगीतार्थः लुब्धपदं च न भवति ततोऽपवादे शुद्धं भवति. प्रथम तु शुद्धमेव ।। इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते. स चालोको द्विविधोद्रव्यतो भावतश्च. तंत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org