SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मूलं - ५७८ भू. (५७८) हत्थसयमंग गंता दड् अचित्तो बिडय समीसो । इयंमि उ सच्चित्ता वत्धी पुन पारिसिदिनहिं || वृ. अचित्तवायुभृतो हतिस्तरणार्थं गृह्यते स च क्षेत्रतां हस्तशतमेकं यावद्रत्वाऽपि अचित्त एव. तांयं नीत्वाऽपि ततो हस्तशतादूर्ध्वं द्वितीयहस्तशतप्रारम्भेऽपि मिश्रा भवति तृतीयहस्तशतप्रारम्भे सचित्तो भवति क्षेत्रमङ्गीकृत्य यावता कालेन मिश्रो भवति तथोक्तं इदानीं कालमङ्गीकृत्य यावता कालेनाचितः सन मिश्रः सचित्ता भवति तत्प्रदर्शनायाह- बी पण पारिसिदिनहिं नि तत्र बस्तिः- चर्ममयी खल्लोच्यते. सा चाचित्तवायांरापूरिता अतिस्निग्धकाले पौरुषीमात्रं कालं यावत्तत्र स्थितो वायुरचित एवास्ते, अयमंत्र भावार्थ:- काला हि द्विविधः - निलो लुक्खा य. तत्थ निन्द्धों काला सपाणितो इयरो लुक्खो, तत्थ निद्धो तिविहो- उक्कांसो मज्झिमो जहन्नो य, तत्थ उक्कोसनिद्धं काले पौरूषीमात्रं कालं यावत् वत्थी वायुणाऽऽपूरितो अचित्तो होइ तदुवरिं सा चेव तइए पहरे सचित्ता होइ, मज्झिमनि काले वत्थी वाणाऽऽपूरिओ दी पारसीओ जाव अचित्ती होइ तदुवरिं सा चेव चउथे पहरे सचित्ता होड. जहने पहरे सचित्ती होइ. जहन्न निद्धे काले वत्थी वाणाऽऽपूरिओ तिन्नि पहरे जाव अचित्तो होइ, तदुवरिं सां चंव चउत्थे पहरे मिस्सो होइ, तदुवरिं पंचमे पहरे सो चेव सचित्तो होड़। एवं निद्धकाल माणं भणिअं इदाणिं रुक्खकाले दिने हिं परूवणा किज्जइ. तत्थ लुक्खकालोऽवि तिविहो जहन्नलुक्खो मज्झिमलक्खो उक्कोसलुक्खों य. तत्थ जहन्नलुक्ने काले वत्थी वाणाऽऽपूरिओ एगदिवस जाव अचित्तो होइ, तदुवरिं सो चेव बिइयदिवसे मिस्सो होड़, सो चैव ततिए दिवसे सचित्तो होइ, मज्झिमलक्खे काले वत्थी वाणाऽऽपूरिओ दो दिना जाव अचित्तो अच्छइ, तदुवरिं सो चैव तड़प दिवसे मिस्सो होइ, तदुवरिं चउत्थे दिवसे सचित्तो होइ, सो चेव वाऊ उक्कोसलुक्खे काले दिवसत्तिगं जाव अचित्तो होड़, तदुवरिं सो चेव चउत्थे दिवसे मीसो होइ, तदुवरिं सो चेव पंचमे दिवसे सचित्तो होड़। एवं एमदुगतिगसंखा पोरिसिदिनेसुं अनुवट्टावणीआ । इदानीमचित्तन वायुना यत्प्रयोजनं भवति तत्प्रतिपादयन्नाह मू. (५७९) दइएण वत्था वा पयण होज्ज वाउणा मुणिणां । गम व होज्जा सचित्तभीसे परिहरेज्जा | वृ. सुगमा || नवरं दतिएणं तरणं कीरति, गेलने वत्थिणा कज्जं होइ । उक्त वायुः इदानी वनस्पतिकाय उच्यते, असावपि सचित्तादिभेदन विवा. तत्र निश्चयसचित्तप्रतिपादनायाहसो वज्नेतकाओं सच्चित्तो होड़ निच्छयनयस्स । भू. (५८०) १३७ ववहाराउ असो मीसो पब्वायरोट्टाई || वृ. सर्व एवानन्तवनस्पतिकायां निश्रयनयेन सचितः शेषः परित्तवनस्पतिर्व्यवहारनयमतेन सचिनः. 'मीसी पव्यायरोद्वाइ' त्तिमिश्रस्तु प्रम्लानानिफलानियानि कुसुमानिपर्णानिचराडी - लोट्टो तन्दुलाः कट्टिताः. तत्थतंडुलमुहाई अच्छंतितेनकारणंनसो मिस्सो भवति । इदानीमचित्तवनस्पतिकायतदुपयोगंचदर्शयन्नाहमू. (५८१) संथारपायदंडगखाभिअकप्पाड़ पीढफलगाई। ओसहसज्जाणिय एमाइ पयणं तमसु ॥ वृ. तत्र संस्तारकः अशुषिस्तृणः क्रियत. कल्पद्र्यं च कार्पासिकं भवति, औषधमन्तरूपयुज्यते, भेषजं वहिः । उक्तो वनस्पतिकायः, इदानीं दीन्द्रिवादिप्रतिपादनायाह मू. (५८२) त्रियतियचउरी पंचिंटिया य तिप्पभिई जत्थ उ समति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy