________________
आधनियंक्तिः मूलसूत्र मू. (८४२)
अहं मंसंमि पहीणं ज़ायंतं मच्छियं भणइ मच्छो।
किं ज्ञायसितं एवं ? सुण ताव जहा अहिरिओऽसि ।। मू. १८४३) चरियं व कप्पियं वा आहरणं दुविहमेव नायव्वं ।
अत्थस्स साहणट्ठा इंधनमिव ओयणट्टाए॥ मू. ९८४४) तिबलागमुहा मुक्को. विखुत्ता वलयामुह !
तिसत्तरवुत्तो जालेण, सयं छिन्नोदए दह ।। मू. १८४५)
एयारिसं ममं सत्त, सढं घट्टिअघट्टणं ।
इच्छसि गलेण चेत्तुं, अहो ते अहिरीयया। मू. १८४६) अह होइ भावधासेसणा उ अप्पाणमप्पणा चेव ।
साहू लंजिउकामो अनुसासड़ निजरट्टाए ।। मू. १८४७) बायानीसेसणसंकडभि गहणमि जीव।
नह छलिओ । एण्हेिं ह न छलिजसि भुजतो रागदोसेहिं । मू. १८४८) जह अब्भंगणनेवा सगडक्खवणाण जुत्तिओ होति।
इय संजमभरवहणट्ठयाएँ साहूण आहारो॥ वृ. सुगमाः, तिस्रो वारा बलकाया मुखेनोमुक्तः ऊन्द्धर्वक्षिप्तं- त्रिकृत्वो वलयामुखे' कटात्मके आवर्त्त इव चिते, तथा त्रयः सप्तका जालाप्रच्युतः ‘सकृद्' एकवाररिछन्नोदके द्रहे छुटितः॥ एवंविधं मम सत्त्वं शठं मां तथा 'घट्टितघट्टनं' घट्टितानि-सबद्धानि घट्टनानि-जालादीनि चलानानि यस्य सोऽहं घट्टितघट्टनः, तदेवंविधं इच्छसि गलेन ग्रहीतुं ?, अहो ते निर्लज्जता । उक्ता द्रव्यग्रासैषणा यतोऽसौ ग्रासं कुर्वन् न क्वचिच्छलित इति । इदानीं भावग्रासैषणां प्रतिपादयन्नाह-अथ भवति भावग्रासैषणा, कथं ?. यदाऽऽत्मानमात्मनेव साधुरनुशास्ति, कदा पुन: ?-'भोक्तु कामः' भोत्कुमभिलषन. निजरार्थं न तु वर्णाद्यर्थम् । किं पुनरसा चिन्तयन्नात्मानमनुशास्तीत्याह-द्विचत्वारिंशंदपणादाषेः संकटं-दुष्प्रवेशं यद्गहनंगहरं तस्मिन हे जीव । नत्वं छलितः, शेषं सुगम, यथा नव्यंस्यसे तथा कर्त्तव्यं । यथाऽभ्यङ्नलपा यथासंख्येन शकटाक्षरस्य व्रणानां च युक्ति तो भवति, यथाऽभ्यङ्गः शकटाक्ष युक्त्या दीयते न चातिबनं चातिस्तोको भारवहनार्थ. तथा व्रणानां च लेपे युक्त्या दीयते नातिवह तिस्तोकः, एवं संयमभरवहनार्थ साधूनामाहारः॥ मू. (८४९) उवर्जीवि अनुक्नीवी मंडलिं पुववनिओ साहू ।
मंडलिअसमृद्दिसगाण ताण इणमो विहिं बुच्छं॥ वृ. तत्र मण्डल्युपजावी साधुरनुपजीवी च पूर्वमेव द्विविधा व्यावर्णितः साधुरकः, इदानीं बहना मण्डल्यामसमुद्दिशकानां यो विधिर्भवति तं वक्ष्ये ॥ तं च कथं मण्डल्यामसमुहशका भवन्ति?, अत आहमू. (८५०) आगाढजोगवाही निजूढत्तट्ठिआ व पाहणगा।
सहा सपायछित्ता बाला वडूबमाईया । वृ. आयाढ्यागो-गणियोगः ततस्थाये ते मण्डीली नापजीवन्ति, निज्जुदानि अमनोज्ञाः कारणान्तरण तिष्ठन्ति ते पृथग मुनते. नथाऽऽत्मार्थिकाश्च पृथगभुञ्जते प्राधूर्णकाच, यतस्तेषां प्रथममेव प्रायोग्यं पर्याप्त्या दीयते, ततस्तऽप्यकाकिना भवन्ति, शिक्षका अपि यागारिकत्वात पृथग भाज्यन्ते. सप्रायश्चित्ताश्च पृथग्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org