SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मूलं- ३३२ प्रत्यूषस्य वागच्छन्ति । एवं ते प्रत्यूषसि तस्माद् ग्रामात्प्रवृत्ताः साधुभोजन-काले प्राप्ताः साधर्मिक्रसमीपं निषेधिकां कृत्वा प्रविशन्ति । ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्त्तव्यमित्यत आह- 'पक्खितं मातृणं' ति प्रक्षिप्त - आस्यगतं मुखे प्रक्षिप्तं कवलं मुक्त्वा 'निक्खिवमुक्खित्तं 'ति यदूत्क्षिप्तं भाजनगतं तत् 'निक्षिपन्ति' मुञ्चन्ति नैषेधिकी श्रवणानन्तरमेव, ततस्ते प्राघूर्णकाः 'ओघेणं' ति सङ्क्षेपेण आलोचना प्रयच्छन्ति । ततो भुञ्जते मण्डल्या. सा चेयम मू. (३३३) अप्पा मूलगुणेसुं विराधना अप्प उत्तरगुणेसुं । अप्पापासत्थाइस दानग्गहसंपओगोहा ॥ वृ. अल्पा मूलगुणेषु एतदुक्तं भवति मूलगुणविषया न काचिद्रिराधना, अल्पा उत्तरगुणविषया विराधना, अल्पापार्श्वस्थादिषु दानग्रहणसेवाविराधना संपओगा' त्तितरव पार्श्वस्थादिभिः संप्रयोगे - संपर्क. एतदुक्तंभवति-नपार्श्वस्थादिभिः सह संप्रयोग आसीत् । 'ओघ' त्तिगयं आघतः सङ्गपत आलोचनादीयत. दत्त्वा आलोचनां यदि तु अभुक्तास्ततो भुत । अथ भुक्तास्त साधवस्तत इटं भणन्तिभुज भुत्ता अम्हे जो वा इच्छे अभुक्त सह भोजनं । मू. (३३४) सव्वं च तेसि दानं अन्नं गण्हति वत्थव्वा ॥ वृ. भुञ्जीत यूयं भुक्ता वयं, 'यो वा इच्छे' त्ति यो वा साधुर्भोक्तु मिच्छति ततः 'अभुत्त सह भोज' ति तेनाभुक्ते नसहभोज्यं कुर्वन्ति। एवंयदितेषामात्मनश्चपूर्वानीतंभक्तं पर्याप्यतेततः साध्वेव अथनपर्याप्यते ततः सर्व तेभ्यः प्राघूर्णकभ्यो दत्त्वा भक्त मन्यद्गृह्णन्ति पर्यटन्ति वास्तव्यभिक्षवः । एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आह मू. (३३५) तिन्नि दिने पाहुनं सव्वेसिं असइ बालवुड्डाणं । जे तरुणा सग्गामे वत्थव्वा बाहि हिंडति ॥ वृ. त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बालवृद्धानां कर्त्तव्यं, ततथ ये प्राघूर्णकास्तरुणास्तं स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिग्राम हिण्डन्ति । अथ ते प्राघूर्णकाः केवला हिण्डितुं न जानन्ति ततः किं कर्त्तव्यमित्यत आहमू. (३३६) संघाडगसंजोगो आगंतुंगभद्दण्यरे बाहिं । आगंगा व बाहिं वत्पव्वगभहए हिंडे | ८६. वृ. सङ्ग्राटकसंयोगः क्रियते, एतदुक्तं भवति - एका वास्तव्य एकच प्राघूर्णकः, ततचैवं सनाटक- योग कृत्वा भिक्षामटन्ति । आगंतुगभद्दएयरे' त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्ततः 'इयंरति वास्तव्या 'बाहित बहिग्राम हिण्डन्ति, आगन्युका वा बहिग्राम हिण्डन्ति वास्तव्यभद्रके सति ग्राम। उक्तं साधर्मिकद्वारम. इदानीं वसतिद्धारं प्रतिपादयन्नाह मू. (३३७) वित्थिन्ना खुड्डुलिआ पमाणजुत्ता य तिविह बसहीओ । पढमबिया ठाणं तत्थ य दोसा हमें होति ॥ Jain Education International वृ. विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता वा त्रिविधा वसतिः पदमवितियासु ठाणे 'त्ति यदा प्रथमायां वसती स्थानं भवति विस्तीर्णायामित्यर्थः, द्वितीया क्षुल्लिका तस्या वसतौ वा यदा भवति तदा तत्र तयोर्वसत्योः 'एते' वक्ष्यमाणका दोषा भवन्ति मू. (३३८) खरकम्पिअवाणियगा कम्पडिअसरक्रवगा य वढाय । For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy