SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ओपनियुक्तिः मूलसूत्रं प्रायोग्यग्रहणे नियुक्ताः किन्त्वन्य, एवमुक्त श्रावको प्याह-किंवान जति'त्ति किं भवभिनीत नभुञ्जने आचार्याः १. एवं निर्बन्धे सति त एव गृह्णन्ति। कियत्पुनर्गृह्णन्तीत्यत आहमू. (३२७) गच्छस्स परीमाणं नाउं घेत्तुं तओ निवेयंति। गुरुसंघाडग इयरे लद्धं नेयं गुरुसभीवं ।। [भा. १०२] वृ.गच्छस्यपरिमाणंज्ञात्वा गृह्णन्ति.गृहीत्वाचततोनिवेदयन्ति.कस्मै?.अतआह-गुरुसंधाटकाय. यदुताचार्यग्रायोग्यमन्येषां च गुडघृतादिलब्धं प्रचुरम्. इयरे वत्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्गाटकेभ्यो निवेदयति, ‘मा वच्चह'ति मा व्रजत गृहीत गुरुयोग्यं ततश्च लब्धमानमेव तद् गुरुसमीपं नेतन्यम। तथा चाहम्. (३२८) मावच्यह गिण्ह गुरुजोग एवमं वा नियमहयमंत। अनिवेइए अगुरुणां हिंडताणं हे दासा॥ [प्र. १५) मू. (३२९) दरहिंडिय वृद्धाई आगंतु यमुहिरति किंचि। दवविरुद्धं च कयं गुरुहिं किंचिवाभृतं ।। मू. (३३०) एगागिसमुद्दिसगाभुत्ता उपहेणएण दिद्रुतो। हिंडणदव्वविनासो निद्धं महुरं च पुव्वं तु॥ [भा. १०३] वृ. एगागिसमुद्दिसगा ये न मण्डल्युपजीविनः पृथगभुञ्जन्ते व्याध्याद्याक्रान्ताश्च तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते, अत्र च 'पहेणएण दिलुतो' 'काले दिन्नस्स पहेणयस्सअग्यो न तीरए काउं। तस्सेव अथक्कपणामियस्स गेण्हतया नत्थि॥ तथाऽनानयनेऽयमपरो दोषः येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविनाशो भवति. कचित्प्रमादात्पात्रकविनाशे सति क्षीरादि च विनश्यत्येव, तथा निन्द्रमहुराइं पुच्विं' यदुक्तमागमे तच्च कृतं न भवति। "सन्नित्ति दारं गयं । इदानीं साधर्मिकद्वारं प्रतिपादयन्नाहम. (३३१) भत्तट्टिम आवस्मग सोहेडं तो अइति अवरहे। अब्भुट्ठाणं दंडाइयाण गहणेक्ववयणेणं॥ वृ. इदानीं ते साधर्मिकसमीपे प्रविशन्त भत्तट्टिअत्ति भुक्त्वा तथा आवम्सग सोहे'ति आवश्यक च-कायिकोच्चारादि शोधयित्वा' कुत्वत्यर्थः, अतोऽपराह्नसमये आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति, वास्तव्या अपि कुर्वन्ति, किमित्यत आह- 'अब्भुट्टाणं'नि तेषां प्रविशतामभ्युत्थानादि कुर्वन्ति दंडादिताण गहणं'ति दण्कादीनां ग्रहणं कुर्वन्ति. कथं १ . 'एगवयणेणं'ति एकनव वचनन उक्ताः सन्तः पात्रकादर्दान समर्पयन्ति, वास्तव्यनाक्न मुश्रस्वेति ततश्च मन्ति, अथ न मुत्रत्येकवचनन नता न गृह्यन्ते, माभूत प्रमाद इति॥ म.(३३२) खुडलविगढतना उण्हं अवरण्हि तन उपएवि । पविखतं मोनूणं निक्खिवमुवित्तमाहण ।। वृ. यदातुपुनस्तःसाधुभिरभिप्रतोग्रामः सक्षुल्लकोनतत्र भिक्षा भवतिततश्रप्रत्यूष-स्यवागच्छन्ति. 'विगिट्टत्ति विकृष्टमध्वानं यत्र माधर्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागच्छन्ति तन'त्ति अथ ततः अपराह्न आगच्छता स्तनभयं भवत्ततश्च प्रत्यूषस्यवागच्छन्ताति । उष्णं वा अपरााँ आगच्छतां भवति यतोऽतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy