________________
मलं-२४३ यदुताय अपुमति नपुंसकनेन कारणेन मांस्पृशनि. ततः यागारिकस्तं साधुनपुंसकवुझ्या गृह्याति। अथ कदाचिस्री स्पृष्टाततःशकते. यदुताय मम समीप आगच्छति. ततः साहति' कथयति निजभर्तृः सांभाग्यं ख्यापयता परमार्थनवा।। म.(३४४) आरालसरीवा इत्थिनपुंसा बत्नावि गेण्हंति।
सावाहाए ठाण नित आवडणपडणाई। वृ. आदारिकशराग्वातंयाधुदष्ट्रा दिवा ततारात्रास्त्रीनपंसकंबलाभह्याति आदारिक-चङ्गिकम। एतविस्तरणवसतिदोषाव्याख्यातः।इदानींक्षुल्लिकावसतिदोपानप्रतिपादयन्नाह-'सावाहाए निसंकटायावसता स्थान-अवस्थानेसति णितआवडपडणादीतिनिर्गच्छन्नापतितश्चनिगच्छन्नापतनपतनादयादोषाः, तथामू. (३४५) तनोत्ति मन्नमाणा इमोवि तनोत्ति आवडइ जुळ।
संजमआयविराधनभारणभैयाइणो दासा ॥ वृ.एनसाधामपरिपरस्खलित साधीयम्योपरिप्रस्खलितःमतस्तनकमिनिमन्यमानःअयंचसुप्तोत्थितः अमुप्ररस्खलितस्तनकमन्यमान:सन आफ्नतियुद्ध युद्धंभवति.ततश्रसंयमात्मनोविराधनाभाजनभदादयश्च दोषा: भाजनंपात्रकंभण्यते। उक्ताशुल्लिकावसतिः, यस्मात्क्षुल्लिकायामेत दोषास्तस्मात्यमाणयुक्ता वसतिया एतंदवाह. मू. (३४६) तम्हा पमाणजुत्ता एकेकस्सउतिहत्थसंथारो।
भायणसंथारंतर जह वीसं अंगुला हुंति॥ वृ.तस्मात्प्रमाणयुक्तावसतिग्राह्या,तत्रचंकेकस्यसाधोहिल्यतस्विहस्तप्रमाणःसंस्तारकाःकर्त्तव्यः, तुशब्दो विशेषणार्थः,किंविशिनष्टि? संस्सारकोऽत्रभूमिरूपइति,तत्रतेषुत्रिषुहस्तेषुऊर्जामय संस्तारको हस्तं चत्तारि अ अंगुलाई रुंभड़ भायणाई इत्थं रुंधति । इदानी संस्तार कभाजनयोर्यदन्तरानं तत्प्रमाणं प्रतिपादयन्नाह- ‘भायणसंस्थारंतर' भाजनसंस्तारान्तर-अन्तराल यथा। विंशतिरुङ्गलानि भवन्ति तथ कर्तव्यम् । एवं त्रिहस्तप्रमाणाऽपि संस्तारकः पूरितः किं पुनः कारणमिह दूर भाजनानि न स्थाप्यन्ते। मू. (३४७) मज्जारमृसगाइ य वारे नवि अजानुघट्टणया।
दा हत्था य अबाहा नियमा साहुस्स साहूओ।। वृ.माजारमपकादीन पात्रकेष लगतो वारयेत। अथ कस्मादासन्नतराणिन क्रियन्ते? उच्यते-'नविय जानुघट्टणय'त्तितावति प्रदशतिष्ठतिपात्रकेषुजानुकृताघट्टना-जानकृतंचलनंनभवति।इदानीं प्रवजितम्य. चान्तरालं प्रतिपादयन्नाह द्रा हरनी अबाधा अन्तरालं नियमात्माधाः साधाश्च भवति, साधुशात्र त्रिहस्तसंस्तारकप्रमाणाग्राह्यः स्थापनाचयम-उन्नामओसंथारओ अठ्ठावी-संगुलप्पमाणा.संथारभायणाणं अंतरवासंगुला भायणाणिअइत्थप्पमाणपाउंछठविनंति.एवं तिहिंघरएहिंसव्ववितिनिहत्था.साहस्स य अंतरं दो हत्था एवमतदभाथाद्वयं व्याख्यातम् । अत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरानं साधाः साधोच भवति, तनश्चतदन्तरालं शून्यं महद्दष्ट्रासागारिको बलात्स्वापिति.तस्मादन्यथा व्याख्यायतेनम्हापमाणजुत्ता एक्कक्करम उतिहत्थसंथारा । अत्रहस्तंन्याधूणन्द्रि.भाजनानि संस्तारकात्रिंशत्यङ्गलानि भवन्ति । एतदेवाह-भायणसंथारंतर जह वीसं अंगुलाई हो ति' | पात्रक मष्टाङ्गुलानि सन्द्रि. पात्रकाद्धिंशत्यङ्गलानि भुकत्वा परतोऽन्यः साधुः स्वपिति । एतच कुतो निश्चीयत ? यदत-पात्रकात्परतो विंशत्यङ्गुलान्यतीत्य साधुः स्वपिति. यत उक्तम- दा हत्थं व अवाहा नियमा साहुरस माहओ' । स्थापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org