________________
१९६
आधनियुक्तिः मूलसूत्रं वृ. भुवान्नाहारं, किंविशिष्टं ? गुणोपकारं' ज्ञानदर्शनचारित्रगुणानामुपकारकं, तथा शरीरस्य साधारकमाहारं भुञ्जन विधिना-ग्रासषणाविशुद्धं यथोषदिष्टम्' आधाकर्मादिरहितं संयमयोगानां' संयमव्यापाराणां वहनार्थंभुअन्नपवादयदस्य एव भुङ्क्ते, नान्यथा । इदानीं समुद्दिष्टे सति संलिहनकल्पकर्त्तव्यः-भिक्षाभक्त विलिप्तानां पात्रकाणां संलिहनं कर्तव्यमित्यर्थः सचमू. (९०६) भत्तट्टियावसेसो तिलंबणा होइ संलिहणकप्पो।
अप्पहुप्पत्ते अन्न छोढु ता लंबणे ठवए॥ मू. (९०७) संदिट्ठा संलिहिउँ पढमं कप्पं करेइ कलुसेणं ।
तं पाउं मुहमासे बितियच्छदवस्स गिण्हति ।। मू. (९०८) दाऊण बितियकप्पं बहिआ मन्झट्ठिओ उ दवहारी।
तो देति तश्यकप्पं दोण्ह दोहं तु आयमणं ॥ वृ. भुक्तानामवशेषो यः स संलेखनकल्पः कर्तव्यः, स चावशेषो न ज्ञायते क्रियत्प्रमाणः? अत आह. त्रिलम्बनः' त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेषः संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रममाणः संलेखनकल्पो न भवति तदाऽपर्याप्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति। 'सन्दिष्टाः' भुक्ताः सन्तः संल्लिह्य पात्रप्यमाणेऽन्यदपि तस्मिन् पात्रके भक्त प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति । 'सन्दिष्टाः' भुक्ताःसन्तःसंल्लिह्य पात्रकाणि पुनश्च प्रथम कल्पं ददति कुलषोदकेन, पुनश्च तत्पीत्वा 'मुहमासो'त्ति मुखस्यपरामर्शः-प्रमार्जनं कुर्वन्तीति, पुनश्च द्वितीयकल्पार्थमच्छस्य द३वस्य ग्रहणं कुर्वन्तीति, गृहीत्वाऽथ कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षालनार्थ गच्छन्ति । तत्र दत्त्वा द्वितीयकल्पं बाह्यतः' पात्रकप्रक्षालनभूमौ, ते चमण्डल्याकारण तत्रोपविशन्ति, तेषां मध्ये स्थितो द्रवधारीभवति, सच पात्रकप्रक्षलानं सर्वेषामेव प्रयच्छतीति, ततो ददति ते साधकः, पात्रकाणांततीयं कल्पं. पुनश्च पात्रकप्रक्षालनान्तरं 'दोण्हं दोण्हं व आयमणंति द्वयोर्द्वयोः साध्वोमात्रकेषु 'आचमनार्थ' निर्लेपनार्थमुदकं प्रयच्छतीति । एत तावदनुद्वरिते भक्ते विधिरुक्तः, यदा तु पुनरुद्धरितं भक्तं भवति तदा को विधिरित्यत आह. मू. (९०९) होज सिआ उद्धरियं तत्थ य आयंबिलाइणो हुज्जा।
पडिदंसि अ संदिट्ठो वाहरड तओ चउत्थाई॥ मू. (९१०) मोहचिगिच्छविगिट्ट लिगाण अत्तट्ठियं च मोत्तूणं।
सेसे गंतु भणई आयरिआ वाहरंति तुमं॥ मू. (९११) अपडिहणतो आगंत वंदिभणइ सो उ आयरिए।
संदिसए भुंज जंसरति तत्तियं सेस तस्सेव ॥ मू. (९१२)
अभणंतस्स उ तस्सेव सेसओ होइ सो विवेगो उ।
भणिओ तस्स उगुरुणा एसुवएसो पवयणस्स॥ मू. (९१३) भुत्तंमि पढमकप्पे करेमि तस्सेव देंति तं पायं।
जावतिअंतिअ भणिए तस्सेव विगिंचणे सेसं ॥ वृ. 'भवेत्' स्यात् कदाचिद्धरितं तत्र' साधूनां मध्ये कदाचित्केचिदाचाम्लादयो भवन्ति आदिग्रहणादभक्तार्थिको वा कश्चिद्भवेत्ततस्तदुरितं भक्तं रत्नाधिक आचार्याय दर्शयति, पुनश्च प्रदर्शित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org