________________
मृलं-७३३
भूमौ उपरि' च नीबादौ न सशट्टयति फलादि तत्र प्रवशे स्थिति गृह्याति। इदानी प्रवचनोपघातप्रदर्शनायाहम. (७३४) उच्चारे पासवर्ण सिणाण आयमणठाण उक्कुरुडे।
निद्रमणमसुइमाई पवयणहानी विवज्जेज्जा ।। वृ. प्रश्रवणस्य उच्चारस्यस्नानस्य आचमनस्य च यत्स्थानंतथा कज्जत्थोकुटिकास्थानंतता निर्द्ध. मनस्थानं-उपधसरस्थानंयत्रवाऽशुचिप्रक्षिप्यते स्थाने, एतेषुस्थानेषुभिक्षागृह्यतःप्रवचनोपघातो भवति, ततःसर्वप्रकार:प्रवचनहानि-हीलनावर्जयेत्।उक्त स्थानद्वारम्,अधुनादातुद्रारमुच्यते.तत्रचतानिद्राराणिमू. (७३५)
अवत्तमपह थेरे पंडे मत्ते य खित्तचित्ते य।
दित्ते जक्खाइट्टे करचरछन्नेऽन्ध नियले य॥ मू. (७३६) तदोसगुम्विणीबालवच्छकंडतपीसभज्जती।
कत्ती पिंजती भइया दगमाइणो दोसा॥ वृ. 'अव्यक्तः' अष्टानां वर्षाणामधा बालः, स यद्यपि भिक्षां ददाति तथापि न गृह्यत. तथा अप्रभुर्यस्तस्य हस्तान्न गृह्यत, तथा स्थविरहस्तात पण्डकात् नपुंसकहस्तात, मत्तो यःसुरया पीतया तस्यहस्तान्न गृह्यते, लिम चित्तं यस्य द्रविणाद्यपहारे सति चित्तविभ्रमो जातः, तथा दीप्तं चित्तं यस्यासकृच्छत्रुपराजया. धुकर्षणातिविस्मयाभिभूतस्य चित्तह्रासो जातः यथा मत्तल्यो नास्तीततिथा 'पक्षाविष्टः पिशाचगृहीतः करच्छिन्न- चरणच्छिन्नःअन्धश्च निगडितश्चयः, त्वग्दोषः-कुष्ठीयःतथा गुर्विण्या हस्तात् तथा बालवत्साशिशुपालिका या, कण्डन्ती, व्रीह्यादि, तथा पिषन्ती गोधूमादि, तथा भर्जयन्ती यवधान्यादि, तथा केषाश्चित्पाठो मुञ्जन्ती, तथा कर्त्तयन्ती सूखं, पिञ्जयन्ती रुतं, एतेभ्यो गाथाद्वयोपन्यस्तेभ्यो दातृभ्योऽ. व्यक्तादिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो हस्तान्न ग्राह्या भिक्षा, भझ्य'त्ति भजना विकल्पनाऽत्र कर्तव्या. एतदुक्त भवति-कदाचिदेतेभ्योऽव्यक्तादिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो दातृभ्यो हस्ताद् गृह्यते कदाचित् न गृह्यात्यपि, 'दगमाइणो दोसा' एतेषु भुञ्जानादिदातृषु आचमनोदकप्राज्जनदोषः, अव्यक्तादिश्वनेक उपघातादयः। प्रतिद्वारगाथाद्वयमेतत्. इदानी भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवानपादानायाहमू. (७३७) कप्पट्ठिगअप्पाहणदिन्ने अन्नोऽन्नगहणपज्जतं।
खंतियमग्गणदिन्नं उक्ताहपदोसचारभडा॥ (भा. २४१] वृ. तत्थ अव्वत्तो भन्नड जाव अट्ठवरिसो जाओ तस्स इत्थाउ न गिव्हियन्वं. को दोसो। इमो-एगा भहिगा सा छेत्तं गया तए डहरगा चेडी संदिसिज्जइ, जहा जदि एज्ज पब्वइयगो तस्म भिक्खं देज्नाहि, तओ ताए गयाए आगआ भिक्खा वेलाए पब्वइयगो, नाहे तेन सा चेडी भन्नइ-कहिं तुव अंबा गया?.सा भणइ-छत्तं. सो भणइ-आनहि भिक्खं. ताहे ताए कूरा दिन्नो, ताहे सो अन्नाणिवि जेमणाणि मग्गइ, ताहे सच दिन्न खारं दहितक. तआचेव चउथरसिअंतनवि सव्वं गहेऊण पज्जतं काऊण निग्गओ, सा भदिगा आगया अवरण्हे नाह खतिया जमणं मग्गइ.सा चेडी भणइ-पव्वइयगरसमए दिन्न, साभणड-सुट्ट कय, कूर आनंहि जममि, सा भणति-दिन्नो पव्वइयस्स, सा भणइ सुद्र कयं, आनेहि कुसिणं दधिवादि, सा भणइ दिन्न. मुटु कयं. कंजिअं आनहि. ची भणइ-तंपि दिन्नं, पत्थ सा भद्दिगा सट्टा भन्नति कीस सव्वं देहि ?. ची भणइ-तो मग्गइ. सा भणइ-चेडवं परिभविऊण सव्वं घेत्तूण गओ, गया आयरियस्स पायं, नत्थ खिंसति-एस चारभडे इव सव्वं सव्वं घेतृण आगओ, तत्थवि आयरिएणं तीए पुरओ चेव तस्स सव्वं उपकरण अदक्वयव्वं. एत दोसा अन्यत्तगहत्थओ गहणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org