________________
मूलं-५५६ पृथिवीकायः पौरुष त्रयं यावन्मियो भवति। उक्तो मिश्रः, इदानीमचित उच्यते. स चैवं भवतिमू. (५५७) साउण्हखारखत्ते उग्गीलाणूस अंबिले नेहे।
वकंतजोणिएणं पओयणं तेणिमं होति ।। वृ.शीतशस्त्राभिहतः उष्णशस्त्राभिहितः क्षारः-तिलक्षारादिस्तेनाभिहतो यः क्षत्रशस्त्रेणाभिहतः, क्षत्रं. करीपविशेषः. अग्निशस्त्राभिहतः लवणशस्त्राभिहतः (अवश्यायवशस्त्राभिहितः) काश्निकशस्त्राभिहतः, स्नेहन-घृतादिना शस्त्रंणाभिहतः सन यान्युत्क्रान्तयोनिकः, अथवा 'विकंतजाणिएवि य' केचित्पठन्ति. तत्रायमर्थः व्युत्क्रान्ता-अपगता योनिः स्वयमेव यस्व पृथिवीकायस्य तेन च 'इदं वक्ष्यमाणं प्रयोजन भवति । किं तत्प्रयोजनमित्यत आह. मू. (५५८) अवरन्द्रिग विसबंधे लवणेन व सुरभिउबलएणं च।
अच्चित्तस्स उ गहणं पओयण होइ जं चऽन्नं ।।। वृ. अवरन्द्रिगा-तृता फोडिआ तस्यां लूताम्फोटिकायामुत्थिताया दाहोपशमार्थमचनिन पृथिवीकार्यन परिषकः क्रियत. यदिवा अवरदिगा-सर्पदंशस्तस्मिन् परिषकादि क्रियते. दंशे विषे वा पतिते सति तया:चेतनया मृत्तिकया बन्धो दीयत. लवणेन वा प्रयोजनमचितेन भवति, सुरहितोक्लएणं वति गन्धारोहके. णापि किश्चित्प्रयोजनं भक्त्यामादौ, एभिः प्रयोजनैरचेतनस्य पृथिवीकायस्य ग्रहणं भवति-प्रयोजनं भवति । इदं च वक्ष्यमाणलक्षणमन्यत्मू. (५५९) ठाणनिसीयतुयट्टण उच्चाराईणि चेव उस्सग्गो।
घट्टगडगलगलेको एमाइ पओयणं बहुहा ।। वृ. स्थान-कायोत्सर्गः सोऽचेतने पृथिवीकाये क्रियते निषीदनम्-उपवेशनं त्वरवर्तनं-निमज्जनं च क्रियते उच्चारादीनां वोत्सर्गः क्रियते, 'घट्टग'त्ति घट्टकः-पाषाणकः येन पात्रकं लेपितं सद् घृष्यते, तथा डगलकाः अपानप्रोञ्छनार्थं लेपकश्च पात्रकाणां, एवमादि प्रयोजनमचित्तेन पृथिवीकायः, इदानामप्काय उच्यत, असावपि त्रिविधः सचित्तमिश्राचित्तभेदः, तत्र सचित्तप्रतिपादनायाहमू. (५६०) धनउदहीघनवलया करगसमुद्दद्दहाण बहुमज्झे।
अह निच्छयसच्चित्तो ववहारनयस्स अगडाई॥ वृ.घनोदधयो रत्नप्रभापथिव्यादीनां घनवलयानिच करकाश एतेष निश्चयतः सचित्तोऽकायः समद्र. बहुमध्ये-मध्यप्रदेशे द्रहमध्ये चनिश्चयसचेतनः व्यवहारनयस्य पुनरगडादौ-कृपादा योऽप्कायः स व्यवहारतः सचितः। इदानीं मिश्रप्रतिपादनायाह. मू. (५६१) उसिणोदगमनुवत्त दंडे वासे य पडिअमेत्ते य।
मात्तृणाणसतिगं चाउलउदगं बहुपसन्नं ।। वृ. ऊणादकमनुवृत्ते ठाडे मिश्रं भवति. नन्थ मुझे जीवसंधाओ पिंडीभूओ अच्छइ पच्छा उज्यत्ते सा परिणमइ, सो जाव परिणमइ ताव मीमा, वासे य पड़ियमित्ते-वर्षे च पतितमात्रे मिश्री भवत्यप्काय:, तन्दुलादक व्यवस्था का?.तदत्र्यंत. 'मानण' इत्यादि. तदपि मिथ बहु प्रसन्नं सदचेतनं भवति आदेशत्रितयं मुक्त्वा तदनकान्तान् ॥ के च ते अदशाः?. मू. (५६२) आएगतिग बुब्बुय बिन्दू तह चाउला न सिझंति।
मोत्तृण तिन्निदए चाउलउदगं बहु पयन्नं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org