________________
११४
आधनियुक्तिः मूलसूत्रं आपुच्छित्ताण गुरुं पहुब्वमानयर विनहं ।।। वृ. तत्र विषयांसा द्विविधः पुरुषविपयांस उपधिविपर्यासच. तत्रापधिविषयांसप्रतिवादनायाह. 'सारिए करज उवहिवच्चासं' 'सागारिक' स्तनादिक सत्यागत इति विपर्यासः क्रियत प्रत्युपक्षणायाः, प्रथमं पात्रकाणि प्रत्युपक्ष्यन्ते पश्चाद्वस्त्राणि । एवमयं प्रत्युषसि विपर्यासः प्रत्युपक्षणाया:. एवं विकालेऽपि सामारिकानागन्तुकान ज्ञात्वा । इदानीं पुरुषविपर्यास उच्यत. तत्राह- आपुच्छित्ताण गुरुं पहुव्वमाणे' आपृच्छय गुरुमात्मायापछि ग्लानसत्का वा प्रत्युपक्षत. कदा? अत आह- पहब्वमाणे यदा आभिग्रहिका उपधिप्रत्युपक्षका: 'पहव्वंति' पर्याप्यन्तं तंदवं करोति इतर वितहति इतररुभिग्रहिका यदान सन्ति तदा प्रथममात्मीयामुपधिं प्रत्युपेक्षमाणस्य वितथं' अनाचारा भवतीत्यर्थः. नत्र न केवलं प्रत्युपक्षणाकाले उपधिविपर्यासं कुर्वना वितथं अनाचारो भवति । एवं च वितथं भवतिमू. (४६१) पडिलहणं करता मिहा कह कुण्ड जनवयकहं वा ।
दरवपच्चक्वाणवाण्इ सयपडिच्छदवा।। वृ. प्रत्युपक्षणां कुर्वन्मियः कथा मथुनसंबद्धां करोनि जनपदकथा वा. प्रत्याख्यानं वा श्रावकाददंदाति. 'वाचयति' कश्चित्सा,पाटयतीत्यर्थः ‘सयं पडिच्छति वा स्वयंग प्रतीच्छति आत्मना वाऽऽलापं दीयमानं प्रतीच्छति-गृह्णाति । एतच्च कुर्वन् पन्नामपि कायानां विराधको भवति. अत आहमू. (४६२) पुढवी आऊकाए तेऊवाऊवणस्सइतसाणं ।
पडिलेहणापमत्तो छण्हपि विराधओ होइ ॥ वृ.सुगमा। कथं पुनः कायानां पन्नामपि विराधकः ?, अत आह. मू. (४६३) घडगाइफ्लोट्टणया मट्टिअ अगनी य बीय कुंथाई।
उदगगया व तसेयर आमय संघट्ट झावणया ॥ मू. (४६४) इयदव्वओ छइहपि विराधओ भावआ इहहावि। उवउत्तो पुनचाहू संपत्तए अवहओ अ॥
[प्र. २३ वृ. स हि साधुः कुम्भकारशालादी वसता प्रत्युपेक्षणां कुर्वन्ननुपयुक्त स्तोयघटादि प्रलाठयेत्, सच तायभूती घटो मृत्तिकाग्निीजकुन्थ्वादीनामुपरि प्रलुठितस्ततश्चतान् व्यापादयेत. यत्राग्निस्तत्र वायुरप्यवश्यंभावी. अथवाऽनया भङ्गा पन्नां कायानां व्यापादकः 'उदगगता व तसतर जि योऽसौ उदकघट: मलादितस्तद्गता एव नया भवन्ति पृतरकादयः 'इतरत्तिवनस्पतिकायश्च तथावस्वारस्तन चाल्मुक सट्टयन' चानयत ततश्च झावणय'त्ति तनाल्मकन चालितेन सता प्रदीपनकं संजातं ततश्च संयमात्मनाविराधना जाननि । अापयुक्तः प्रत्युपक्षणां करोति तत पतषां जीवनिकायानामाराधका भवति, पतंदवाह. मू. (४६५) पुढी आउकाए तऊवाऊवणस्सइतसाणं ।
पडितहणमाउत्ता छण्हऽपाराहआ होइ।। वृ. सुगमा ।। नवरम 'आराधकः' अविराधका भवति । न केवलं प्रत्युपक्षणा, अन्याऽपि यः कश्चिद् व्यापाग भगवन्मत सम्यक प्रयुज्यते स एव दुःवक्षयायालं भवति. एतदेवाहमू. (४६६) जोगा जोगो जिनसासणमि दुक्खरखया पउंजत।
___ अन्नोन्नमबाहाए असवत्ता होइ कायव्वा ।।। व. योगा योग इति वाप्सा, ततश्च व्यापारी जिनशासन प्रयुज्यमाना दःग्वक्षयाय 'प्रयुज्यमानः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org