________________
१५५
मुलं-६८७ मू. (६८७) जम्प य जोगमकाऊण निग्गमा न लभई तु मच्चित्तं ।
न य वत्थपायमाई तन्नं गहणं कुणसु तम्हा ।। वृ. 'जस्स य जाग' इत्यवं अकृत्वा' अभणित्वा निर्गतः सन् एव नलभते नभवत्याभाव्य सचित्तं' प्रव्रज्यार्थमुपस्थितं गृहस्थं, नाप्यचित्तं वस्त्रपात्रकादि, अथ यस्य योग इत्येवमकृत्वा गृह्णाति ततः स्तैन्यं भवति. तस्मात्कुम्यस्य योग इत्येवम। मू. (६८८) सो आपुच्छि अणुन्नाआ सम्माम हिंड अहव परगाम ।
सग्गामे सइ काल पत्त परगामि वोच्छामि ॥ वृ. आपुच्छणा नाम मंदियह उपआगं करमिति. बितिया पडिपुच्छणा-कह गिण्हामिति. गुरूभणइ. तहत्ति, यथा पूर्वसाधवा गृह्णन्तीत्यर्थः, एवमया अंनन क्रमण प्रच्छन कृते सत्यनुज्ञान आवश्यकीं कृत्वा यस्य च यांग इत्येवमभिधाय निर्गत्य स्वग्राम हिटत. अथवा परग्राम' समीपग्राम, तत्र स्वग्राम यदि हिण्डते ततः सति काले' प्राप्तायां भिक्षावेलायामित्यर्थः इटानी परग्राम वक्ष्यामि हिण्डता विधिम. मू. (६८९) पुरता जुगमायाए गंतूणं अन्नगामबाहिटिओ।
तरुणे मज्झिमधेर नव पच्छाओं जहा हट्ठा ॥ वृ. पुरता युगमानं निरीक्षमाणो 'गत्वा' अन्यग्राम संप्राप्य बहिर्व्यवस्थितः पृच्छति कि विद्यते भिक्षावलाऽत्र ग्रामे उतन?.कान् पृच्छतीत्यत आह-नमण मध्यम स्थविरं, एकैकस्य त्रैविध्यान्नव पच्छाः कर्तव्याः, यथाऽधस्तात्प्रतिपादितस्तथैवात्रपि न्यायः तत्र तरुणंम्रीपुंनपुसकंमध्यमं स्त्रीपुंनपुसकं स्थविरं स्त्रीपुंनपुंसकमिति । एवं प्रष्ट्रा यदि तत्र भिक्षावला तत्क्षण एव ततः की विधिरित्यत आहभू. (६९०) पायपमनणपडिलेहणा उभाणदुग देसकालंमि।
अप्पत्तेऽविय पाए पमज्ज पत्ते य पायदुगं॥ वृ. तत्र हि ग्रामासन्न उपविश्य पादप्रमार्जनं करोति, किं कारणं?, तत्पादरजः कदाचित्सचितं भवति कदाचिन्मिश्रं लग्नं भवत, ग्रामे च नियमादचितं रजोऽतः प्रमाजयति, पुनश्च प्रत्युपेक्षणां करोति पात्रद्वितयस्य-पतदग्रहस्य मात्रकस्य च, एवं 'देशकाले भिक्षावेलायां प्राप्तायां करोति, अथाद्यापि न भवति भिक्षाकालस्ततस्तस्मिन्नप्राप्त भिक्षाकाल पादी प्रमाष्टि, ततस्तावदास्ते यावदिभक्षाकालः प्राप्तः, ततस्तस्मिन प्राप्ते सति तस्यां वेलायां पात्रद्वितयं प्रत्यपेक्षत इति । एवमसौ पात्रद्वितयं प्रत्यपेक्ष्य ग्रामे प्रविशन कदाचिच्छमणादीनि पश्यति ततस्तान पृच्छति. एतदेवाहमू. (६९१) समणं समणिं सावगसावियगिहि अन्नतिथि बहि पच्छ।
अत्थिह समण ? सुविहिया सिटे तेसालयं गच्छ ।। वृ, श्रमण श्रमणी श्रावक श्राविकां गृहस्थमन्यतार्थिकान वा बहिर्दष्ट्रा पृच्छति. एतानन्तराक्तान सांन दृष्टा पृच्छति. अत्र सन्ति श्रमणाः ?, किंविशिष्टाः ?-शोभनं विहितमषामिति सविहिताः. शोभनानुष्ठानाः, ततश्चतषामन्यनमेन कथित सति ततस्तेषामेव-श्रमणादीनां 'आलयं आवास गच्छेत् । ततस्तेषां आलयं प्राप्य किं करोति ? इत्याह. मू. (६९२) समणुन्नेमु पवेसो बाहिं ठविऊण अन्न किइकम्मं ।
खग्गूडे मन्नेसुंठवणा अच्छोभवंदनयं ।। वृ. यदि हित समनोज्ञाः-एकसामाचारीप्रतिबद्धास्ततस्तेषां मध्य प्रविशति अन्य-असमनाज्ञा भवन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org