SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मूलं-१०३० वृ. उत्कृष्टोऽष्टविद्यग्नद्यथा-पात्रकं गंघाडीओ चउगे खंधकरणी अंतोनियंसणी बाहिनियंगणी य. अयमष्टविध उत्कृष्टः-प्रधानः। पत्ताबंधा १ पडलाई २ स्यत्ताणं ३ रयहरणं ४ मत्तयं ५ उवग्गहनंतयं ६ पट्टी ७ अधोरुगं ८ चलणि ९, कंचुगो १० उक्कच्छिया ११ वेकच्छिया १२ कमढगा १३. अयमार्यिकाधेमध्ये त्रयोदशभंदो मध्यमोपधिरिति । पायठवणं १ पायकेसरिया २ गोच्छओ ३ मुहपत्तिया ४ चेति अयमार्यिकावधेमध्ये जघन्यः अशोभनश्चतुष्प्रकार इति । अतः परं यः कारणे सति संयमार्थ गृह्यते सोऽवग्रहावधिरित्येवं जानीहि ॥ मू, (१०३१) एगंपाय जिनकप्पियाण थराण मत्तओ बिइओ। ___ एयं गणणपमाण पमाणमाणं अओ वच्छं॥ वृ. एकमेव पात्रकं जिनकल्पिकानां भवति. स्थविरकल्पिकानां तु मात्रको द्वितीयो भवति. इदं तावदकढव्यादिकंगणणाप्रमाणम.इत ऊन्दवं प्रमाणप्रमाणं वक्ष्य तत्रपात्रकस्यप्रमाणप्रमाणप्रतिपादनायाहम. (१०३२) तिन्नि विही चउरंगलं च भाणसस्य मज्झिमपमाणं। इत्तो हान जहन्नं अइंरगतरं तु उकासं ॥ मू. (१०३३) इणमन्नं तु पमाणं नियगाहाराउ होड निप्फन्न । कानपमाणपसिद्ध उदरपमागण य वयति॥ मू. (१०३४) उक्कोस तिसामासे द्गाउअद्धाणमागओ साह । चउरंगुलणभरियं जं पजतं तु साहुस्स। मू. (१०३५) एयं चेव पमाणं सविसेसयरं अनुग्गहपवत्तं । कतारे दुभिक्खे रोहगमाईसु भइयव्वं ॥ वृ. समचउरंस वट्ट दारएण भविज्नइ तिरिच्छयं उद्यमहो य. सो य दोरओ तिन्नि विहाओ चत्तारि अंगलाई जति हाइ ततो भाणस्स एयं मन्झिमं पमाणं, 'इतः' अस्मात्प्रमाणाधीनं तज्जघन्यं प्रमाणं भवति, अथातिरिक्त प्रमाण मध्यमप्रमाणादभवति ततस्तदुत्कृष्टप्रमाणमिथ्यर्थः, तथेदमपरं प्रमाणन्तरप्रकारान्तरेण वापात्रकस्य बवति-इदमन्यत्प्रमाणं निजनाहारेण निष्पन्नं वेदितव्यं एतदक्तं भवति-कालिकादिद्रवांपत्तस्य भक्तस्य चतुर्भिरङ्गलख्न पात्रकं तत्साधो ध्यतो यत्परिनिष्ठितं याति तत्ताइग्विधं मध्यमप्रमाणं पात्रकं. तच्चवंविधं कालप्रमाणेन ग्रीष्मकाले प्रमाणसिद्धं पात्रकं भणन्ति. उदरप्रमाणेन सिन्द्रं च ‘वदन्ति' प्रतिपादयन्ति। कालप्रमाणसिन्धं पात्रकमदरप्रमाणसिद्धं च पात्रकं प्रतिपादयन्नाह उत्कृष्टा तुङ माययो:ज्यष्टाषाढयोयस्मिन् काले स उत्कृष्टतृन्नासः कालस्तस्मिन्नुत्कृष्टतृण्मासकाले द्विगव्यूताध्वानमात्रादागतो यो भिक्षशतभिरङ्गलन्यून भृतं सद यत्पर्यात्वा साधार्भवति तदित्थंभूतं कालप्रमाणादरप्रमाणसिद्धं पात्रकं मध्यमं भवति। एतंदव' पूर्वोक्तं प्रमाणं यदा सविशेषतरम' अतिरिक्त तरं भवति तदा तदनुग्रहार्थं प्रवृत्तं भवति. पतदगुक्तं भवनिबृहत्तरण पात्रकेणान्यभ्यो दानेनानुग्रह आत्मनः क्रियते, नथ कान्तारे महतीमटर्वामुतीयांन्येभ्योऽप्यर्थ गृहीत्वा व्रजति येन बहनां भवति. तथा दुर्भिक्षऽलभ्यमानायां भिक्षायां बटिन्या बालांदिभ्यो ददाति. तच्चानिमात्र भाजन सति भवति दानं. तथा रोधके कोट्टस्य जाने गति कविभाजनं थन्द्रया दद्यात्तत्र तन नीयत येन बहनां भवति. एतेषु 'भजनाय' सेवन यं नदमितमान्नं पात्रकम । इदानीमेतदव भाष्यकारो व्याख्यानयन्नाह मू. (१०३६) वय्यावच्चगरा वा नंदीभाणं घर उवग्गहियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy