________________
०४
आधनियुक्तिः मूलसूत्रं
कृष्णनीलरक्तपीतशुक्लस्यति, अथवात्रिपञ्चविधेति त्रयःपकापञ्चकदशप्रकारत्यर्थः तथाहि सच्चित्तः प्रधिनीकायःशुक्लादिः पञ्चधा,एवमचितो मिश्रश्च तथाऽप्काय दविहा(जहाजयणा)तिविहाय तन्त्र द्विधा अन्तरिक्षाप्काययतनाभीमाप्काययतनाच. त्रिविधातुसच्चित्ता-प्काययतना, अच्चित्ता मिश्रा० त्रिविधा तुशेषेष कायेषु-तेजावायुवनस्पतित्रसाख्येषु यतना, कथं ? सच्चित्तादि. महाद्वारगाथायाः समुदायार्थः। अथाद्यद्वाराक्यवार्थ पुनस्तदेवाहमू. (५१) परिसा इत्थिनपुंसग एकको थेर मज्झिमो तरुणो।
साहम्मि अन्नधम्मिअगिहत्थदुगअप्पणो तड़॥ वृ.यटक्न अनन्तरगाथायां पुच्छाए'त्तिपृच्छायांत्रितयंसंभवति.तदापुरुषःस्त्रीनपंसकंचेति.यदक्तं वर्यास्त्रकाः तहशंयनाह-एककः स्थविरो मध्यमस्तरुण इत्ययं नवभेदः । स चैकैको नव विधोऽपि कदाचित्मार्मिकःस्यात्कदाचित्त नवविधाऽप्यन्यधार्मिक स्यादित्याह-समानधर्मे वर्तत इति साधर्मिकःश्रावकः श्राविका नपंसकं श्रावकं च. अन्यधार्मिका मिथ्यादृष्टिः।कियन्तः पुनस्तेन गच्छता पन्थानं प्रष्टव्याः इत्यतआह-गिहत्थद्ग'त्ति,माधर्मिकगृहस्थद्रयपृच्छनीय.अन्य-धार्मिक-गृहस्थद्वयंवा। अप्पणातिउत्ति आत्मना तृतीयो युक्त्याऽन्वेषणं विदधाति, एष तावत्सामा न्योप-न्यासः अथप्रथमंयःप्रष्टव्यः स उच्यतेतत्र यदि साधर्मिकद्वयमस्ति ततस्तदेवात्सर्गेण पृच्छ्यते, तस्य प्रत्ययिकत्वात. अथ नास्ति ततःमू. (५२) साहम्मिअपुरिसासइ मज्झिमपुरिसं अनुन्नविअ पुच्छे।
सेसेसु होति दोसा सविसेसा संजईवग्गे॥ वृ.साधर्मिकपुरुषद्वयाभावेऽन्यधार्मिकमध्यमपुरुषद्वयंपृच्छनीयं कथम्? - 'अनुन्नविअ' अनुज्ञांकृत्वा धर्मलाभपुरस्सरं, ततः प्रियपूर्वकं पृच्छति, अन्यधार्मिकमध्यमग्रहणं त्विह साधर्मिकविपक्षत्वादवसीयत एव. ससेसुत्ति अन्यधार्मिकमध्यमपुरुषद्वयव्यतिरिक्ते षु अष्टम भेदेषु दोषा भवन्ति पृच्छतस्त एव दोषाः सविशेषाः-समधिकाः संयतीवर्ग-संयतीवर्ग-विषये पृच्छतः सतः। के च ते दोषा इत्याहमू. (५३) थरा पहं न याणइ बालों पवंचे न याणई वावि।
पंडिस्थिमज्झसंका इयरे न याणंति संकाय॥ वृ.स्थविरः वृद्धःसमार्गनजानाति. भ्रष्टस्मृतित्वात, बालस्तुप्रपश्यतिकेलीकिलत्वाननवाजानानि, क्षुल्लकत्वाद. बालस्त्वत्र अष्टवर्षादारभ्ययावत्पश्चविंशतिक इति.असावपिबालइव बालः अपरिणनत्वेन रागान्धत्वात.मध्यमवयःपण्डकमध्यवयःस्त्रीपृच्छायांशङ्कोपजायतेनुनमग्यताभ्यांकश्चिदर्थोऽस्ति. 'इथरे नयाणनि' इतरशब्देन ग्थविग्नपुंसकं बालनपुंसकं ग्थविरस्त्री बाला बी वाऽभिगृह्यते. एते मार्गानभिज्ञा: शङ्का च स्यात, के नर्हि व्यवस्थितन पृच्छनीयमित्याह. मू. (५४) पाटिआ य पुच्छज्ज वंदमाण अवंदमाणं वा।
अनुवडण व पुच्छे तुहिकं मा यपुच्छिज्जा ।। वृ. पार्थस्थितः' समापव्यवस्थितःपृच्छेत, किंविशिष्टंतं पृच्छत्? -वन्दनंकुर्वाणमकुर्वाणवा. अथामा समीपमतिक्रम्य यात्यव नत: अनुवइऊणं च' अनब्रजनं कृत्वा कतिचित्पदानि गत्वा प्रष्टव्यः, अथामा पृच्छ्यमानाऽपि न किचिदक्ति तृष्णां व्रजति. ततो नैव पृच्छनीय इति।। मू. (५५) पंथन्भासे य ठिआ गोवाई मा य दरि पच्छिज्जा।
संकाईया दीसा विराधना हाइ दविहा छ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org