________________
मूलं-५३२
नाशङ्का-स्त्याद्यभिलषणरूपां कुर्वते यतस्तं प्रसभं प्रयाताति, अनाकुलगमन वा करोति, एकत्र मिलिता गच्छन्तीत्यर्थः. कुरुकुचा च पूर्ववन्कार्या । उक्तं स्थण्डिलद्वारम्. इदानीमवष्टम्भद्रारं प्रतिपादयन्नाहम. (५३३) अव्वोच्छिन्ना तसा पाणा, पडिलेहा न सुन्झई।
तम्हा हट्ठपहट्टस्स, अवटुंभो न कप्पई॥ वृ. अवष्टम्भः स्तम्भादा न कर्त्तव्यः, यतः प्रत्युपेक्षितेऽपि तत्र पथादपि अव्यवच्छिन्नाः अनवरतंत्रसा: प्राणा भवन्ति, ततश्च तत्र प्रत्युपेक्षणान शुद्ध्यति. तम्हा हट्ठपहट्ठस्स हृष्टो-नारोगः प्रहृष्टः समर्थस्तरुण. स्तस्य एवंविधस्य साधोरवष्टम्भो 'न कल्पते' नोक्तः। इदानीं के ते त्रसाः प्राणिन इत्यतत्प्रदर्शनायाहमू. ६५३४) संचर कुंथुद्देहिअलूयावेहे तहेव दाली अ।
घरकोइलिआ सप्पे विस्संभरउंदूरे सरडे।। वृ.तत्रावष्टम्भ-स्तम्भादी संचरन्ति-प्रसपन्ति, के ते?-कुन्थवः यत्त्वा उद्देहिकाथ लूता कोलियकः तत्कृता वधा-भक्षणं भवति.तथा च दाली-राजिर्भवति तस्यां च वृश्चिकादराश्रयो भवति.तथा 'गृहकोकि लिका' घरोलिका उपरिष्टान्सूत्रयति. तन्मूत्रेण चोपघातो भवति चक्षुषः सर्वो वा तत्राश्रितो भवेत. विश्वम्भरो जीवविशेष उंदरो वा भवत, सरटः' कृकलाशः, सच दशनादि करोति। इदानीं भाष्यकारो व्याख्यानयन्नाहमू. (५३५) संचारगा चउदिसि पुब्बिं पडिलेहिएवि अन्नंति। उद्देहि मूल पडणे विराधना तद्भए भेओ॥
[भा. १८६] वृ. 'सञ्चारकाः' कुन्थ्वादयः पूर्वोक्ताश्चतसृषु दिक्षु तस्मिन्नवष्टम्भे परिभ्रमन्ति, पूर्व प्रत्युपेक्षितेऽवि तत्र स्तम्भादाववष्टम्भेऽनुयन्ति आगच्छन्ति । उद्देहि त्ति कदाचिदसौ स्तम्भादिरवष्टम्भो मूल उद्देहि. कादिभक्षितः ततश्चावष्टम्भं कुर्वतः पतति, पुनश्च विराधना 'तदुभए' भवति आत्मनि संयमे च भेदश्च पात्रकादेर्भवति। मू. (५३६) लूयाइचमढणा संजमंमि आयाए विच्छुगाईया।
एवं घरकोइलिआ अहिउंदुरसरडमाईसु॥ [भा. १८७) वृ. लूतादिचमढने मर्दने संयमे संयमविषया विराधना भवति, आत्मविराधना च वृश्चिकादिभिः क्रियत । एवं गृहकालिका (अहि) उन्दरसरडादिविषयां संयमविराधना आत्मविराधना च भवति ।
उक्त उत्सर्गः, इदानीमपवाद उच्यतेमू. (५३७) अतरंतस्य उपासा गाढं दुक्खंति तेनऽवट्ठभे ।
संजयपट्टी थंभे सेल छहाकुक्तविट्टीए॥ १. 'अतरंतस्य' अशक्नुवतो ग्नानादेः पार्थानि गाढं-अत्यर्थं दुःखंति तेन कारणनावष्टम्भं कुर्वन्ति. अत आह-संयनपृष्ठ स्तम्भे वा 'सेल'तिपाषाणमये स्तम्भ सुधामाष्टा कुड्ये वाऽवष्टम्भं कुर्वीत. उपधिकां विण्टिकां वा कुड्यादी कृत्वा ततोऽवष्टम्भं करोति । उक्तमवष्टम्भद्रारम् इदानीं मार्गद्वारं प्रतिपादयन्नाहमू. (५३८) पंथं तु वच्चमाणा जुगतरं चक्खुणा व पडिलेहा।
अड़दूरचक्खुपाए सहमतिरिगच्छग्गय न पेहे ॥ वृ. पथि व्रजन युगान्तर युगं चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षेत. किं कारणं?, यतोऽनिदूरचक्षुःपाने मति सूक्ष्मास्तिर्यग्गतान् प्राणिनः ‘न पेहे' न पश्यति, दूरे दूरे प्रहितत्वाच्चक्षुषः ।
मू, (५३९) अच्यासन्ननिरोहे दुक्खं दटुंपि पायसंहरणं । 126191
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org