SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मूल-१८७ मिश्रोऽपि पिण्डा नवप्रकार: प्रनिपादितः, अचित्ताऽपि नवप्रकार: प्रतिपादित एव. इदानीं दशमा भेदोऽचित्तो लेपपिण्ड उच्यत. स चतषामव पृथिव्यादीनां नवानां भंदानां संयागेन भवति. एतदेव प्रदर्शयन्नाह. मू. (५८८) अह हाइ लेवपिंडी संजोगण नवण्ह पिंडाणं । नायव्वा निष्फन्नो तरूवणा तस्स कायव्वा ॥ वृ. अथ भवति लेपपिण्डः संयोग नवानां पिण्डानां निप्पन्ना ज्ञातव्यः, कथं ?. दचक्का गडिआ. तत्य अक्ख मक्खिए पुढविकायस्स रजा लग्गति. आउकाओ नदीए उत्तरआ लग्गड़, तेउकाआ तत्थ लोह घंसति, वायू तत्थव, यत्राग्निस्तत्र वायुना भाव्यम् ! वणस्सई अक्खा बितिचउ संपातिना पाणा पडंति, पंचिंदियाणवि वरत्ता घस्सति । एवं संजोएण निष्फन्नो लेवो. इदानीं तस्य प्ररूपणा कर्तव्या। मू. (५८९) अव्वकालिअलवं भणंति लेवेसणा नवि अ दिट्टा। त वत्तव्वा लेवा दिट्टो तलकसीहि ॥ वृ. पर आह-अक्किालिकं लपं कंचन प्रतिपादयन्ति, सदोषत्वान्लपस्य. तथा लपेषणा च समय न क्वचिद् घटा. यतो द्विविधव एषणाप्रतिपादिता-वस्त्रषणा पात्रषणा च. ततश्चायमाकालिका यता न युक्त्या घटत नापि समय दृष्ट इति । एवमुक्ते आहाचार्यः- ते वत्तच्चा' नएवं भणनायाः-इदं वक्तव्याः यदत लपा दृष्टस्त्रैलोक्यदर्शिभिः-जिनः एतदक्तं भवति-पात्रषणांप्रतिपादयता लेषणा उक्त व द्रष्टव्या. अन्यथा तदव्यतिरेकेण पात्रग्रहणानुपपत्तेः, पात्रं हि लेपादिसंस्कृतमेवोपयोगभागभवति नान्यथेति। मू. (५९०) आयापवयणसंजमउवधाओ दीसई जओ तिविहो। तम्हा वदंति केई न लेवगहणं जिना बिति॥ [भा. १९२] वृ. पर आह-आत्मप्रवचनसंयमोपघातो दृश्यते यतस्त्रिविधस्तस्मादन्ति केचन न लेपग्रहणं जिना ब्रुवते। इदानीं पर एवात्मापघातादि दर्शयन्नाहमू. (५९१) रहपडणत्तिमंगाइभंजण घट्टणे य करवाओ। अह आयविसधनया जक्युल्लिहण पवयणमि॥ भा. १९३] वृ. तस्य साधोर्लेप गृह्णतो दुःस्थितस्य पत्तननोत्तमाङ्गादिभङ्गो भवति, घट्टने च-चलने सति रथस्य करस्य-हस्तस्य घातो भवति-संपीडनं भवतीत्यर्थः, अर्थषाऽऽत्मविराधनाक्ता. इदानी प्रवचनोपवातं प्रदर्शयन्नाह-'जक्खलिहणे पवयणमि' यक्षः-श्वास हि यक्षोऽक्षप्रदेशमल्लिहति ततश्च तस्मिन यक्षोल्लिहने सति प्रवचने' प्रवचनविषय उपघाता भवति । इदानीं संयमविराधनाप्रदर्शनायाहमू. (५९२) गमनागमन गहणातिट्टाणे संयम विराधनया। महिसरिउम्मुगहरिआ कुंथ वाग रओ वसिया ॥ [भा. १५१ वृ. लपार्थ गमन च आगमन च ग्रहण च लपस्य संयमविराधना भवति, कथं ? महिसरिउम्मगहरिआकुंथति नत्र गच्छता मही सचित्ता भवति. तथा सरिदत्तरणऽप्कायविराधना भवति, तथा ग्रहण चानविराधना भवति.स हि गृह्णन कदाचिदुल्मुकं चालयति ततश्चाग्निविराधना. यत्राग्निस्तत्र वायुना भाव्यं, तथा कदाचिदमा गन्त्री हरितकुन्थुकादिमध्य व्यवस्थिता भवति ततवासी लेपं गृह्णन तानि विराधयति, अथवाऽनया भङग्या संयमविराधना भवति चासं रओं व सिआ' तत्र गतस्य कदाचिद्वर्ष भवति ततश्चाप्काविराधना अथ रजःसंपातो भवति ततश्च पृथिवीकायविराधना भवति. एतमुक्ते सरिराह. मू. (५९३) ढाषाणं परिहार चोयग! जयणाइ कीरई तेसि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy