________________
मृनं. ५६८ नता जीर्ण भवति । इदानीमपधिप्रक्षालनकाल कानि न विश्वामणीयानि ? इत्याह. मू. (५६९) पायस्स पडोयारं दुनिसज्जे तिपट्टपोत्तिरयहरण। .
एते न उ विस्सामे जयणा संकामणा धुवणा || वृ. पात्रस्य पडोपारं' परिकरणं पात्रबन्धादिकं न विश्रामवेत. तथा दुन्नि नितज्जे'त्तिरजोहरणमिषधाबद्धं एका आर्णिका बाह्यनिषद्या द्वितीया मध्यवर्तिनी क्षामनिषधा इदं वयं न विश्रामणीयं तिपट्टत्तिएक: यस्तारकपट्टको द्वितीय उत्तरपट्टकः तृतीयश्रोलपट्टक: पोत्ति'ति मुखवस्त्रिका रजाहरण-प्रीतमेव एतानि न विश्रामयेत्, यतो नाम्यान्यनुपभोग्यानि सन्ति । तत्र च षट्पदसक्रमणं कथमित्याह- ‘जयणा संकमणा' यतना वस्त्रान्तरितेन हस्तेनान्यस्मिन वस्त्रे षट्पदीः सङ्क्रमयति ततो धावनं करोति ।
इदानीं शेषमुपधिं विश्रा-मयता विधिमाहमू. (५७०) अभिंतरपरिभाग उवरि पाउणइ नातिदूरे य। .
तिन्नि यतिन्नि य न एक्कं निसि उंकाउं पहिच्छज्जा ॥ व. अभितरपरिभाग' क्षोमकल्पं शेषकल्पयोरुपरिप्रावृणोति. कतराः?. त्रयस्तिस्त्र इति वक्ष्यति. तथा नातिदूर नात्यासत्रे तमेव कल्पं रात्रित्रयमेव स्थापयति. 'तिन्नि यतिन्नि यत्ति पदद्वयं योजितमेव द्रष्टव्यं, 'एक्कं निसिउं काउंति एका रत्रिमात्मोपरि कीलकादी स एव कल्प: स्थाप्यत । पडिच्छेज्नत्ति एवं सप्त दिनानि परीक्षा कार्या। अथवा परिक्खेन'त्ति एवं सप्तवाराः कृत्वा पुनश्चशरीरे वस्त्रं प्राकृत्य परीक्षणीयं. यदि षट्पद्यो न लगन्ति ततः प्रक्षालनीयमिति ॥ मू. (५७१) केई एक्ककनिसिं संवासेउं ति पद्दिच्छंति ।
पाउणियजयणलग्गति छप्पया ताहे धोवेना॥ वृ. केचनाचार्या एवमाहुः- 'एक्के कानिसिं संवादेउंति अयमत्रार्थः-तमभ्यन्तरं कल्पं क्षोममितरकल्पयापरि एका रात्रिं प्रावृणोति, पुनरपरस्यांरात्रावात्मासन्न स्थाप्वति, पुनरपरस्या रात्री आत्मापरि कोलकादा लम्वमानं करोति. एवं त्रिरात्रं यावत्परीक्ष्यते. पथाच्च तं कल्पं पुनः प्रावृणोति, प्रावृते च कल्पे यदि न लगन्ति षट्पद्यस्तदा धावयेत्-प्रक्षालयेत्। ते च प्रक्षालयन्तःमू. (५७२) निव्वोदगरस गहण केई भाणेसु असुइ पडिसेहो ।
गिहिभायणेस गहणं ठियवासे मीसिअं छारो। वतं च साधवचीरप्रक्षालनार्थ नीवादकस्य ग्रहणं कुर्वन्ति. तत्राह- 'कई भाणस'त्ति केचनवं ब्रवत यदत 'भाजनषु' पात्रेषु नीवोदकग्रहणं कार्य, आचार्य आह-'असुइ' लोका एवं भणन्ति, यद्त-अशुचय एन. ततश्च प्रतिषेधं कुर्वन्ति । क्व पुर्नग्राह्यमित्यत आह-गिहिभायणेसु' गृहग्थसत्केषु भाजनेषु कण्डादिषु भाजनषु गृह्यते, कदा ? - 'ठियवास' स्थित प्रवर्षण-थक्क वरिसियव्चे, 'मांसगं'ति अथात्र प्रवर्षति पर्जन्य गृह्यत ततो गृह्णता मिथ भवत्यन्तरिक्षोदकपातान तस्मास्थिते प्रवर्षण ग्राह्यं, गृहीने च क्षारः क्षेपणीयों यन सचित्ततां न याति । कस्य पुनः प्रथममुपधिः प्रक्षालनीय इत्यत आहमू. (५७३) गुरुपच्चक्रवाणगिलाणसंहमाईण धावणं पुव्वं ।
ता अप्पणा पुच्चमहाकडे य इतर दुवे पच्छा ।। वृ. प्रथमं गुरोरुपधिः प्रक्षाल्यते ततः पच्चक्खाय त्ति प्रत्याख्याता-अनशनस्थरतस्योपधिः प्रक्षाल्यते समाधानार्थं ततो ग्लानस्य पश्चात्यहस्य मा भून्मनपरीषहपीड्या चित्तभङ्गः. एवमतेषां पूर्वमुपधिःक्षाल्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org