________________
१६९
मृलं-७४३ हस्तादह्यते न त्वेकान्तेनैवाग्रहणं किन्तु ग्रहणमपि तत्प्रदर्शयति, तत्राद्यावयवभजनाम. (७४४) भिक्खामेत्ते अवियालणं तु बालेण दिन्नमाणमि।
संदिटे वा गहणं अइबहयवियालणन्नाओ॥ वृ. बालो यदि भिक्षामात्रं परोक्षेऽपि ददाति ततो भिक्षामात्रे दीयमानेऽविचारणया, गृह्णाति, अथासौ बालो गृहपतिना प्रत्यक्षमेव संदष्टिः' उक्तो यथा प्रयच्छास्मै साझवे भिक्षा. ततोऽसौ साधुगुंह्याति. अथासावनिबहु प्रयच्छति ततः, साधुर्विचारयति. यदुत किमित्यद्यानिबह दीयते?, एवमुक्ते सति यद्यमौ गृहस्थ एवं भणति-यदताद्य प्राधूर्णकादिवशाह संस्कृतं, ततोऽसौ साधु गृह्याति । उक्ताऽव्यक्त यतना, मू. (७४५) अप्पहुसंदिट्टे वा भिक्खामित्ते व गहणऽसंदिटे।
थेरपह थरथरते धरणं अहवा दढसरीर ।। वृ.अप्रभुः भृतकादिर्यदि सन्दिष्टः-उक्तो भवति प्रभुणा ततस्तस्य हस्तादह्यते. यदा पुनर्न संदिष्टःनोक्तः स प्रभुणा यथा दातव्यं त्वया. तत्रासन्दिप्टे सति भिक्षामात्रस्यैव ग्रहणं करोति। अप्रभुयतनोक्ता, स्थविरयतनोच्यते-स्थविर- सन् प्रभुर्यदि ददाति, किंविशिष्टः ? कम्पमानः परेण धृतः सन् ततो गृह्यते, अथासौ स्थविरः प्रभुर्यदि दृढशरीरो ददाति तथाऽपि गृह्यते । इदानीं पण्डकादीनां यतनादर्शनायाहमू. (७४६) पंडगअप्पडिसेवी मत्तो सड्ढो व अप्पसागरिए ।
खेत्ताइ भद्दगाणं करचरबिट्टप्पसागरिए । वृ. पण्डकस्य ददतो गृह्यते यद्यसावप्रतिसेवी भवति-नकुत्सितं कर्म आचरति। दारं। श्राद्धकस्यच मत्तस्य हस्तादह्यते, यद्यसावल्पसागारिकः स भवेत, वाशब्दादल्पमदथ यदि स्यात् । तथा क्षिप्तचित्तदीप्तचित्तयक्षाविष्टानां हस्ताद्वद्यते यदि प्रकृत्याभद्रका भवन्ति-सादवासनावन्त इत्यर्थः। द्वारत्रितयं। तथा कररहितचरणरहितानां हस्ताद्वह्यते, कथं ?, चरणरहितो यधुपविष्टो ददाति अल्पसागारिकं चयदि भवति, कररहितोऽपि यद्यल्पसागारिके ददाति ततो गृह्यते नान्यथा।द्वारद्वितयं । इदानीमन्धादियतनाप्रदर्शनायाहमू. (७४७) सड्डो व अन्नरंभण अंधे सवियारणा व बद्धभि।
तद्दोमिए अभिन्ने वेला थणजीवियं थेरा॥ वृ.अन्धस्य च हस्ताद्गृह्यते यदि श्रद्धावानन्येनाकृष्यमाणो ददाति । बद्धस्य च हस्ताद् गृह्यते यदि स सविचारोभवति-परिष्ववितुं शक्नोति। 'त्वग्दोषदृष्टस्यापि' कुष्ठिनोऽपि हस्ताद गृह्यत यद्यसवभिन्नकुष्ठी भवति-गलत्कुष्ठो न भवतीति । वेलेति- गुर्विण्या यदि वेलामासस्ततस्तस्या हस्तान्न गृह्यन्ति स्थविरकल्पिका इतरत्र गृह्यन्ति, जिनकल्पिकादयस्तु यः प्रभुत्यापन्नासत्त्वा भवति तत एवारभ्य न गृह्यन्ति । तथा स्थविराः स्थविरकल्पिकाः स्तनोपजीवी या बालस्तधुक्ता या बालवत्सा तस्या हस्तान्न गृह्यन्ति, जिनकल्पिकादयस्तुयावपि बालस्तावदपि तां बालवत्सां परिहरन्ति न तस्य हस्ताद गृह्यन्ति । द्वारद्वयं।
इदानी कण्डयन्त्यादियतनोच्यते । मू. (७४८) उक्खितऽपच्चवाए कंडे पीसे वळूढ भज्जन्ती।
सुक्कं व पीसमाणी बुन्द्रीय विभावए सम्म ॥ वृ.तत्र कण्डयन्त्या हस्ता गृह्यते यद्युत्क्षिप्तं मुशलमास्त साधुश्च प्राप्तस्तनोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा यदि ददाति । पीसे वत्ति-पेषयन्त्या हस्ताद गृह्यते यदि तत्पेषणीयमचेतन-धानादि तथा यत् सचित्तं पूर्व यदि प्रक्षिप्तं तत्पिष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च तत्रासवर उपस्थितो भिक्षार्थं ततस्तस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org