Book Title: Tattvartha Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिकानियुक्तश्च अ.
सीजीवनिरूपणम् ६३
गौतम ! अष्टविधः प्रज्ञप्तः । तद्यथा - — मतिज्ञानोपयोगः १। श्रुतज्ञानोपयोगः २ अवधिज्ञानोपयोगः ३ मनःपर्यवज्ञानोपयोगः ४ केवलज्ञानोपयोगः ५ मत्यज्ञानोपयोगः ६ श्रुताज्ञानोपयोगः ७ विभङ्गज्ञानोपयोगः ८ ।
अनाकारोपयोगः खलु भदन्त ? कतिविधः प्रज्ञप्तः ३ । गौतम १ चतुर्विधः प्रज्ञप्तः तद्यथाचक्षुर्दर्शनोपयोगः १ अचक्षुर्दर्शनोपयोगः २ अवधिदर्शनोपयोगः ३ केवलदर्शनोपयोगश्च ४ इति ॥ १६॥
मूलसूत्रम् — “इंदियं पंचविहं - " छाया -- इन्द्रियं पञ्चविधम् ॥१७॥
॥१७॥
तत्वार्थदीपिका - पूर्वं तावद् जीवस्य ज्ञान - दर्शनोपयोगरूपं लक्षणं प्रतिपादितम् । तथा विधश्चोपयोग इन्द्रियद्वारेणैवसंभवति, अतोभेद प्रदर्शनपूर्वकमिन्द्रिय प्ररूपयितुमाह
" इंदियं पंचविहं" इति । इन्द्रियम् इन्द्रणाऽऽत्मनाऽधिष्टितम् इन्द्रियम् । इन्द्रण सृष्टंवेन्द्रियम्, इन्द्रस्याऽऽत्मनोलिङ्ग वा इन्द्रियम् । इन्दतीति इन्द्रोजीवः तस्य खलु ज्ञस्वभावस्याss मनस्तदावरणक्षयोपशमे सति स्वयमर्थान् । ग्रहीतुमसमर्थस्य यत्खलु अर्थोपलब्धिनिमित्तं लिङ्गम् तदिन्द्रस्य जीवस्यलिङ्गत्वात् । इन्द्रियमिति व्यपदिश्यते ।
यद्वा — लीनमर्थं गमयतीति लिङ्गम् आत्मनः सूक्ष्मस्याsस्तित्वाधिगमे पिङ्गमिन्द्रियं भवति । यथा-धूमो वह्नरधिगमे हेतुर्भवति, एवम् स्पर्शनादिकरणं कर्त्तर्यात्मनि असति न भव
उत्तर - गौतम ! साकारोपयोग आठ प्रकार का कहा है, यथा - मतिज्ञानोपयोग, श्रुतज्ञानोपयोग, अवधिज्ञानोपयोग, मनः पर्यवज्ञानोपयोग, केवलज्ञानोपयोग, मति - अज्ञानोपयोग, श्रुतअज्ञानोपयोग और विभंगज्ञानोपयोग ।
प्रश्व— -भगवन् ! अनाकारोपयोग कितने प्रकार का है ?
उत्तर - गौतम ! चार प्रकार का है, यथा--चक्षुदर्शनोपयोग, अचक्षुदर्शनोपयोग, अवधि - दर्शनोपयोग और केवलदर्शनोपयोग ॥ १६ ॥
मूलसूत्रार्थ "इंदियं पंच विह" ॥१७॥
इन्द्रियों पाँच प्रकार की हैं ॥१७॥
तत्त्वार्थदीपिका इससे पूर्व जीव का लक्षण ज्ञान-दर्शन उपयोग कहा है । वह उपयोग संसारी जीवों को इन्द्रियों के द्वारा ही उत्पन्न होता है, अतएव भेद बतलाते हुए इन्द्रिय की प्ररूपणा करते हैं
इन्द्रियाँ पाँच हैं । इन्द्र अर्थात् आत्मा के द्वारा जो अधिष्टितयुक्त हो अथवा इन्द्र नामकर्म के द्वारा जिसकी रचना की गई हो या इन्द्र अर्थात का जो लिंग- चिह हो उसे इन्द्रिय कहते हैं । तात्पर्य यह है कि इन्द्र अर्थात जीव है किन्तु आवरणों के कारण स्वयं अर्थों को ग्रहण करने में समर्थ
શ્રી તત્વાર્થ સૂત્ર : ૧
आत्मा
यद्यपि
स्वभाव से ही ज्ञानमय
नहीं होता । अतएव