Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पगारामृतवर्षिणी टी० म० ४ तेतलिपुभप्रधानचरितवर्णनम्र
नमस्यति, वन्दित्वा नमस्यित्वा, विपुलमशनगनखाद्यस्वाद्यरूपं चतुर्विधमाहारं 'पडिलाभेइ ' प्रतिलम्भयति ददाति, प्रतिलभ्य, एवमवदत्-एवं खलु अहं हे आर्याः ! तेतलिपुत्रम्य पूर्वमिष्टा, कान्ता, प्रिया, मनोज्ञा, मनोऽमा, आसम् , परन्तु 'इयाणि' इदानीम् ' अणिहार जाव दंसणं परिभोगं वा' अनिष्टा' यावत् दर्शन परिभोगं वा-साम्प्रतं तेतलिपुत्रस्याऽहमनिष्टा अकान्ता, अप्रिया, अमनोज्ञा, अमनोऽमा जाता, तस्मादेप तेतलिपुत्रो मम नामगोत्रमपि श्रोतुं नेच्छति, किं पुनर्हे आर्याः ! स मम दर्शनं मया सह परिभोगं या कथं वाञ्छेत् ? । ' तं तुन्भेणं
इ) देकर वह बहुत अधिक प्रसन्न हुई, और अपने स्थान से उठी अभुहित्ता बंदइ णममइ, बंदित्ता, मंसित्सा विलं असग जाव पहिलाभित्ता एवं घयासी) उठकर उसने उसको वंदना की-नमस्कार किया । बन्दना नमरकार परके फिर उसने उन्हें विपुल मात्रा में अशन पान आदि चतुर्विध आहार दिगा-और दे कर वह इस प्रकार कहने लगी-( एवं रुल अहं अज्जाओ ! तेतलिपुत्तरस पुब इट्ठा ५ आसि, इमाणि अण्टिा ५ जाव दमण वा परि भोगं वा-तं तुम्भेणं अज्जाओ सिविषयाओ पहनायाओ बहुपहियाओ बहणि गामागार जाव अहिंडइ, दणं राईसर जाव गिहाई अणुपविसइ ) हे आर्याओ! पहिले मैं तेतलिपुन अमात्य के लिये बहुत ही इष्ट, कान्त, प्रिय, मनोज्ञ एवं मनोम थी परन्तु अब इस समय में उनके लिये अनिष्ट, अकान्त, अभिय, अमनोज्ञ एवं अमनोम बन रही हूँ। वे मेरा नाम गोत्र तक भी सुनना पसंद नहीं करते हैं तो फिर मेरे साथ परिभोग करने की __(अभुट्टिना बंदइ णमंसइ. बंदित्ता, णमंसित्ता विउलं असण जाा पडिलाभेइ पडिलाभित्ता एवं बयासी)
ઊભી થઈને તેણે તેમને નમન કર્યા. વંદન અને નમન કરીને તેણે તેમને પુષ્કળ પ્રમાણમાં અશન, પાન વગેરે ચાર જાતના આહારો આપ્યો અને આપીને તે આ પ્રમાણે કહેવા લાગી કે
( एव बल अहं अनाओ । तेतलिपुत्तस्स पु इट्टा ५ आसि. इयानि ५ दंस या परिभोगं वा तं तुम्भेणं अज्जाश्री सिविखयाभो बहुनायाभो बहुपहियाभो बहूणि गामागर जार अहिंडइ, बहूणं राईमर जाव गिहाई अणुविनइ)
હે આર્યાઓ ! પહેલા તેતલિપુત્ર અમાત્યના માટે ખૂબ જ ઈષ્ટ, કાંત, પ્રિય, મને જ્ઞ અને મનેમ હતી પણ હવે હું તેમના માટે અનિષ્ટ, અકાંત, અપ્રિય, અમને જ્ઞ અને અમનેમ થઈ પડી છું. તેઓ મારાં નામ ગોત્ર સુદ્ધાં સાંભળવા ઇચ્છતા નથી ત્યારે મારી સામે પરિભેગ કરવાની અને મને જોવાની
For Private and Personal Use Only