Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(
४०%
शात धर्मकथासूत्रे
विहरन्ति । ततः खलु तासां सुव्रतानामार्यागामेकः संघाटकः प्रथमायां पौरुष्याम् स्वाध्यायं=मुत्रमूलपठनरूपं करोति, ' जाव अडमाणे ' यावदन्त्याः, यावच्छन्दात् द्वितीयस्यां पौरुष्यां मृवार्थचिन्तनरूपं ध्यानं करोति, तृतीयस्यां पौरुष्यां सुव्रतामार्यामापृच्छय उच्चनीचमध्यमकुलेषु गृहसामुदानिकभिक्षार्थमटन इत्यर्थी बोध्यः, तेतले गृहमनुप्रविष्टः । ततः खलु सा पोहिला ताः संघाटकस्था आर्या एजमानाः पश्यति, दृष्ट्वा, हृष्टतुष्टा आसनात् अभ्युत्तिष्ठति, अभ्युत्थाय वन्दते
Acharya Shri Kailassagarsuri Gyanmandir
तासि सुव्वायाणं अज्जाणं एगे संघाइए पढमाए पोरिमीए सज्झायंकरे, जाव अडमाणे तेतलिस हिं अणुपविट्ठे) वहां आ कर उन्होंने यथाकल्प ठहरने की आज्ञा मांगी-मांगकर फिर वे १७ सतरह प्रकार के संयम और १२ बारह प्रकार के तपसे अपने आपको वासित करती हुई ठहर गईं। इन सुव्रता आर्या का एक संघाटक था जो प्रथम पौरुषी में स्वाध्याय करता - द्वितीय पौरुषी में सूत्रार्थका चिन्तनरूप ध्यान करता और तृतीय पौरुषी में सुव्रता आर्या की आज्ञासे ऊँच नीच एवं मध्यम कुलोंमें भिक्षा के लिये अटन करता । इस तरह वह संघाटक (संघाडा) तृतीय पौरुषी में इन उच्चादि घरों में भिक्षार्थ अटन करता हुआ तेतलिपुत्र अमात्य के घर पर आया (तएण सा पोट्टिला ताओ अज्जाओ एज्जमाणीओ पासह ) इतने में उस पोहिलाने उन संघाटकस्थ आर्याओं को ज्यों ही अपने घर पर आया हुआ देखा तो (पासित्ता हट्टतुट्ठा आसणाओ अअप्पाणं भावेमाणीओ विहरति तरणं तासि सुव्वायाणं अज्जाणं एगेसंघाडए पढाए पोरिसीए सज्झायं करेइ जात्र अडमाणे तेतलिस्स गिहं अणुपविट्ठे ) ત્યાં આવીને તેમણે યથાકલ્પ (સાકલ્પ પ્રમાણે) રહેવાની આજ્ઞા માંગી અને ત્યારપછી તે ૧૭ જાતના સયમ અને ૧૨ જાતના તપ વડે પેાતાની જાતને વાસિત કરતાં તે ત્યાં રોકાઇ. સુત્રતા આર્યાના એક સંઘાટક હતા જે પ્રથમ પૌરૂષીમાં સ્વાધ્યાય કરતેા હતેા, દ્વિતીય પૌરૂષીમાં સૂત્રાર્થનું ચિંતન રૂપ ધ્યાન કરતા અને તૃતીય પૌરૂષીમાં સુત્રતા આર્યોની આજ્ઞા મેળવીને ઊંચા, નીચા અને મધ્યમ કુળામાં ગોચરી માટે જતા હતા. આ પ્રમાણે તે સંઘાટક તૃતીય પૌરૂષીમાં ઉપરોક્ત ઊંચા વગેરે કુળાના ઘરમાં ગેચરી માટે ફરતાં ફરતાં तेतत्रिपुत्र अमात्यने त्यां खाव्या. ( तएवं मा पोट्टिला ताओ अज्जाओ एज्जमाणीओ पासइ) पट्टिसामे न्यारे संघाटस्थ आर्याने पोताने घेर मावेसी हत्यारे ते (पासित्ता हट्ट तुट्ठा आसणाओ अब्भुट्ठेइ ) लेने ते जू પ્રસન્ન થઈ અને પેાતાના આસનથી ઊભી થઈ.
For Private and Personal Use Only
*