Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका, मू३ सुधर्मस्वामिनःचम्पानगर्यासमवसरणम् ४७ अस्य ज्ञाताधर्मकथाङ्गस्य कोऽर्थः प्रजनः ? इति प्रश्नवाक्यम् । अथ उत्तरदानाथ शिष्यं सम्बोधयति-हे जम्बूः। इति-इत्थं प्रकारेणाऽऽमन्त्रणवाक्येनाऽऽमन्त्र्य आर्य सुधर्मा स्थविरः-आर्यजम्बूनामानमनगारमेवमवादीत्-अकथयत्-हे जम्बूः । खलु निश्चयेन-एवम्-अमुना प्रकारेण श्रमणेन भगवता महावीरेण पावत् संपारतन सिद्धिगतिस्थानमुपगतेन षष्ठस्याऽङ्गस्य-ज्ञाताधर्मकथाङ्गस्य द्वौ श्रुतस्कन्धों प्रज्ञप्तौ, तद्यथाज्ञातानिच धर्मकथाश्च, एत दूपौ द्वौ श्रुतस्कन्धौ कथितौ इत्युत्तरम् पुनर्जम्बूनामाऽनगारः पष्टुं प्रस्तौति 'जइणं भंते' इत्यादि-हे भगवन् ! यदि श्रमणेन भगवता महावीरेण पष्ठस्याऽङ्गस्य द्वौ श्रुतस्कन्धौ प्रज्ञप्तौ-ज्ञातानि च कहा है तो ज्ञाता धर्मकथाङ्ग नामक छठे अंग का क्या भाव कहा है ? इस तरह अपने शिष्य जंबूस्वामी के प्रश्न को सुनकर सुधर्मास्वामी इस प्रश्न का उत्तर देते हुए कहते हैं कि-(जंबूत्तितएणं अज सुहम्मे थेरे भज जंबूणामं अणगारं एवं वयंसी) हे जंबू इस प्रकार सम्बोधन वाक्य द्वारा सम्बोधितकर आर्य सुधर्मा स्वामीने आर्य जंबूनामक अनगार से इस प्रकार कहा-(एवं खल्लु जंबू समणेणं भगवया महावीरेणं जाव संप. तेणं छहस्स अंगस्स दो सुयक्खंधा पण्णत्ता) हे जंबू! श्रमण भगवान महावीर ने जो कि पूर्वोक्त आदिकरादि विशेषणों से विशिष्ट हैं एवं शिवरूप आदि विशेषण संपन्न सिद्भिगति नामक स्थान को प्राप्त हो चुके हैं उन्होंने छट्टे ज्ञाताधर्मकथाङ्ग के दो श्रुतस्कंध प्ररूपित किये हैं (तं जहा णायाणिय धम्मकहाओय) वे ये हैं-१ ज्ञाता और दूसरा धर्म कथा। (जइणं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं छहस्स રૂપ પાંચમા અંગને અર્થ કહ્યો છે તે જ્ઞાતાધર્મકથાંગ નામના છઠ્ઠા અંગને શે અર્થ કહ્યો છે. પોતાના પ્રધાન શિષ્ય જંબુસ્વામીને આ પ્રશ્નને સાંભળીને સુધર્મા स्वामी ॥ प्रश्नमा वाम पतi 3 छ (जंवृत्ति तएणं अज्जमुहम्मे थेरे अज्ज जंबणामं अणगारं एवं वयासी) भू! PALondना समान वयन ५ सयाधता आर्य सुधारवानामे मार्य पू नाम मारने २मा प्रमाणे ह्यु- (एवं ग्वल जब समणेणं भगवया महोत्रीरेणं जाव संपत्तेणं छटस्स अंगस्स दो मुयकवधा पण्णत्ता) प्यू ! श्रम मावान् महावी२ वडे-मी पूर्व साहिકરાદિ વિશેષણોથી યુક્ત છે અને શિવરૂપ વિગેરે વિશેષણ સંપન્ન સિદ્ધગતિ નામના સ્થાનને પ્રાપ્ત થઈ ગયા છે તેમણે-છઠ્ઠી જ્ઞાતાધર્મકથાંગના બે શ્રુતસ્કંધ નિરૂપિત કર્યા છે. (नं जहा णायाणिय धम्मकहाओ य) ते मा प्रमाणे छ. पहि-ज्ञा [१] भने भी यथा. [२] (जइणं भंते समणेणं भगवया महावीरेणं जाव संपत्तेण
For Private and Personal Use Only