________________
प्रमेयचन्द्रिका टीका श० १० उ० १ सू० १ दिक्स्वरूपनिरूपणम् २१ ऊर्धायां दिशि अजीवा यथा ऐन्द्रयां दिशि प्रतिपादितास्तथैव प्रतिपत्तव्याः, तथाच ऐन्द्रयाः समानवक्तव्यत्वात् यथा ऐन्द्रयां दिशि अजीवा द्विविधाः-रूप्यजीवाः, अरूप्यजीवाश्च, रूप्यजीवाश्चतुर्विधाः, अरूप्यजीवाः सप्तविधाः उक्तास्तथा विमलायामपि वक्तव्या इति भावः। एवं तमाए वि, नवरं अरूबी छबिहा, अद्धासमयो नभन्नइ ' एवं विमलायामिव तमायामपि जीवादयो वक्तव्याः, विमलावदेव तमाऽपि वाच्येत्यर्थः, ननु विमलायामनिन्द्रिय 'सिद्ध ' सम्भवात् तद्देशादयो युक्तास्तमायां पुनरनिन्द्रियासंभवात् कथंतदेशादया युज्येरन् ? समुद्घातरूपदण्डाद्यवस्थमनिन्द्रियऊर्ध्व दिशामें अजीव पूर्वदिशाकी तरह कहे गये हैं। तात्पर्य कहनेका यह है कि जिस प्रकारसे ऐन्द्री दिशामें रूपी अजीव और अरूपि अजीव ये दो प्रकारके अजीव कहे गये हैं, तथा रूपी अजीव खंध आदिके भेदसे चार प्रकारके और अरूपो अजीव धर्मास्तिकायादिकके भेदसे सात प्रकारके कहे गये हैं, उसी प्रकारसे ये सब इस अवदिशामें भी कहना चाहिये । 'एवं तमाए वि नवरं अस्वी छव्विहा, अद्धासमयो न भन्नई' ऊर्ध्वदिशाकी तरह अधोदिशामें भी जीवादिक कह लेना चाहिये अर्थात् विमलादिशाके वर्णन जैसा ही अधोदिशाका वर्णन है यहाँ ऐसी आशंका नहीं करनी चाहिये कि 'विमला - अर्ध्वदिशा में तो सिद्ध जीव होते हैं इसलिये उसमें तो उनके देशों और प्रदेशांका होना ठीक है, परन्तु अधोदिशा में तो ऐसा संभवित नहीं है, फिर वहाँ अनिन्द्रिय - सिद्ध जीवोंके देश प्रदेशोदिकों का होना कैसो संभસમસ્ત કથન પૂર્વ દિશા પ્રમાણે સમજવું. કહેવાનું તાત્પર્ય એ છે કે જેમ પૂર્વ દિશામાં રૂપી અજીવ અને અરૂપી અજીવ, આ બે પ્રકારના અજીવનું અસ્તિત્વ કહ્યું છે, તથા રૂપી અજીવને બંધ (કલ્પ) આદિના ભેદથી ચાર પ્રકારના અને અરૂપી અજીવને ધર્માસ્તિકાયાદિકના ભેદથી સાત પ્રકારના કહ્યા છે, એજ પ્રમાણે એ બધાંનુ ઉર્ધ્વદિશામાં પણ અસ્તિત્વ છે, એમ સમજવું.
"एवं तमाए वि नवरं अस्वी छविहा, अद्धासमयो न भन्नइ" भिसा (ઉર્વ દિશા)ના જેવું જ કથન અદિશા વિષે સમજવું.
।श-विभसामा (G4 शामi) तो सिद्ध छ। ५ डाय छे. तथा ત્યાં તો તેમના દેશો અને પ્રદેશ સંભવી શકે છે. અધે દિશામાં તે સિદ્ધ છે રહેતા નથી છતાં અદિશામાં અનિદ્રિયના સિદ્ધ ના દેશ પ્રદેશાદિકેનું અસ્તિત્વ હોવાની વાત કેવી રીતે સંભવી શકે છે?