Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi
View full book text
________________
वि० सं० ५२०-५५८ ]
[ भगवान पार्श्वनाथ की परम्परा का इतिहास
माणे"
" अणहिल बडापतने, तयणु जिणवीर मन्दिरे । सिरि सिद्धराय जयसिंह देव राज्ये विजय ( चन्द्रप्रभ चरित्र प्राकृत यशोदेवीय १९७८ वर्षे ) "अहिल पाटक नगरे, दोहट्टि सच्छेष्टि सत्कवसतौच । संतिष्ठता कृतेयं नव कर हरवत्सरे ११२६ वर्षे कृतम्” (उत्तरा० लघु टीका नेमि चन्द्रीय ) श्रीमज्जयसिंहदेवनृप राज्ये । आशापुर वसत्यां वृति स्तेनय
" अणहिल्ल पाटकपुरे,
( श्रागमिक वस्तुविचार सार प्रकरण हरिभद्रीय ११७२ वर्षे ) अणहिल पाटक नगरे, कृतेय मच्छुप्त ( भगवती कृति : अभय देवीय )
( ख ) कासहृदीयगच्छे, वंशे विद्याधरे समुत्पन्नः सद्गुण । विग्रह युक्तः सूरिः श्री सुमति विख्यातः ॥ तस्यास्ति पादसेवी सुसाधुजन सेषितो विनीतश्च । धीमानुपाधियुक्तः सद्वृत्तः पण्डितो वीरः ॥ कर्मचयस्य हेतोः, तस्यच्छिवी (१) मता विनीतेन । मदनाग श्रावणैषा लिखिता चारुपुस्तिका ॥
मारचित"
"अष्टाविंशति युक्त, वर्ष सहस्त्रे शतेनचाभ्यधिके ।
धनि वसतौ "
कर्मस्तव कर्मविपाक टीका ।
(घ) विदुषाजल्हणेनेदं जिनपादाम्बुजालिना । प्रस्पष्टं लिखितं शास्त्रं वंद्यं कर्मक्षय प्रदम्
11 गणधर सार्धं शतकवृत्ति ।
लेखक की निर्दोषताः -
अदृष्ट दोषान्मति विभ्रमाद् वा यदर्थहीनं लिखितं मयाऽत्र । तत्सर्वमायैः परिशोधनीयं कोपं न कुर्यात् खलु लेखकस्य ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदिशुद्धमशुद्धं वा मम दोषो न दीयते ॥ भग्नपृष्टि कटि ग्रीवा वक्रदृष्टिरधोमुखम् । कष्टेन लिख्यते शास्त्रं यतनेन परिपालयेत् || बद्धमुष्टि कटिग्रीवा मंददृष्टिरधोमुखम् । कष्टेन लिख्यते शास्त्र यत्नेन परिपालयेत् ॥ लेखनी पुस्तकं रामा परहस्ते गता गता । कदाचित् पुनरायाता कष्टा भृष्टा च चुम्बिता ॥ लघु दीर्घ पद ही, वंजणहीण लखाणुहुइ । अजाण पणइ मूढपणइ, पंडित हुइ ते सुधकर भणज्यो । इसके सिवाय भी लेखन कला के विषय में बहुतसी जानने योग्य बाते हैं वे भारतीय जैन श्रम संस्कृति और लेखनकला नामक पुस्तक जो, प्रखर विद्वान पुरातत्ववेत्ता मुनिराज श्री पुन्यविजयजी म सा० के द्वारा सम्पादित है - विस्तार से जान सकते हैं । यह लेख भी उक्त पुस्तक के आधार पर। लिखा गया है।
९५४
Jain Education International
For Private & Personal Use Only
[ जैन श्रमणों का पुस्तक लेखन का
www.jainelibrary.org