Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi
View full book text
________________
जैन मूर्तियों पर के शिलालेख ]
[ भगवान् पार्श्वनाथ की परम्परा का इतिहास
१४३ - सं० १५१७ वर्षे वैशाख मुदि ३ सोमे श्री श्रीमाल ज्ञातीय लघुसंतानीय दोसी महाराज भार्या रूपिणि तया स्वभऽत्मश्रेयसे श्रीशांतिनाथ बिंबं कारपितं द्विवन्दनीकगच्छे भ० श्रीसिद्धसूरिभिः प्रतिष्ठितं दानं कोड़ी प्रामे पंचतीर्थीः ।
१४४ - सं० १५१८ वर्षे ज्येष्ठ सुदि २ शनौ उपकेश ज्ञातौ कुर्कुट गौत्रे साह ऊदा पुत्र साह लाखा पुत्र साह गणपति पुत्र साह हरिराजेन भार्या हमीरदे पुत्र समरसी जमणसी रत्नसी विजयसी पुत्र साह कर्मसी श्रे० श्री अजितनाथ चित्रं कारितं प्र० श्रीउपकेशगच्छे ककुदाचार्य संताने श्रीककसूरिभिः ॥ श्रीः ॥
धा० नं० ७६५
१४५ – सं० १५१६ वर्षे ज्येष्ठ शुक्ला १३ सोमे ओसवाल ज्ञातीय शाह धनपाल भार्या धनाढ्यदेव्या पुत्र देवा सुत पु० राज प्रभृति कुटुम्ब समन्वितया सपुत्रे चंपत श्रेयसे शीतलनाथ बिंबं का० प्र० उकेशगच्छे सिद्धाचार्य संताने देवभद्रसूरिणा ॥ धातु प्रथम भाग ६८०
१४६ - सं० १५१६ माघ वदि ५ बुधे ओसवाल ज्ञातीय पा० खीमसी भार्या बुलही पुत्र जेसिंगनाथा भ्रातृ गोविन्देन भार्या इन्द्राणीयुतेन स्वश्रेयसे श्री कुंथुनाथ बिंबं का० प्र० श्री ऊकेशगच्छे श्रीसिद्धाचार्य संताने श्रीदेवगुप्त सूरिभिः । धातु प्रथम भाग १०६४
१४७ -सं० १५१६ वर्षे ज्येष्ठ वदि ११ शुक्रे उपकेश ज्ञातीय चौरबेडिया गोत्रे उरसगच्छे साह सोमा भार्या धनाई पुत्र साधू भार्या सुहागदे सुत ईसा सहितेन स्वश्रेयसे श्रीसुमतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीकसूरिभिः सीगोरा वास्तव्यः । धातु लेखांक नं०
१४८ - संवत् १५२० वर्षे वैशाख सुदि ३ सोंमे उपकेश ज्ञा० मह० कालू भार्या आधू पुत्र ३ जावड़ रतना करमसी स्वमातृ निमित्तं श्रीचंद्रप्रभ स्वामि बिंबं करापितं उपकेशगच्छे श्रीककसूरिभिः सत्यपुर- वास्तव्यः वि० ध० नं० ३४८
१४ε—–संवत् १५२० वर्षे मार्गशीर्ष वदि १२ उपकेश ज्ञातौ श्रेष्ठि गोत्रे शाह सांगण पुत्र स० सोनाकेन भार्या लाल पुत्र समस्त स० वृद्ध पुत्र संसारचन्द्र निमित्तं श्रीचन्द्रप्रभ स्वामि चित्रं का० प्र० उपकेशगच्छे ककुदाचार्य संताने श्रीककसूरिभिः । बाबू लेखक १२७१
१५० – सं० १५२० वर्षे वैशाख वदि ५ दिने श्रीमालीय ज्ञातौ लघु शाखायां मं० ऊदा भार्या वाऊं पु० मं० साईयाकेन भा० पूरी पुत्र मंत्र खेता वरुश्रा सहितेन श्रीश्रादिनाथ बिंबं का० श्रीउपकेशगच्छे ककसूरि संताने प्र० श्रीककसूरिभिः धातु नं० ४७५
१५१ – सं० १५२० वर्षे मार्ग सुदि ६ शनौ श्रीप्राग्वाटवंशे सं० कउझा भार्या गुरुदे पुत्र सिंघराज सुश्रावके भार्या उकू पुत्र जीवराज भ्रा० हंसराज भ्रातृव्य भोजराज सं० जसराज सहितेन मातुः श्रेयसे श्री पार्श्वनाथ बिंबं कारितं प्रतिष्ठितं श्री श्री श्रोसवालगच्छे श्रीककसूरिभिः । श्रीरस्तु । धा० नं० ७५३
१५२ - सं० १५२० वर्षे वैशाख सुदि ३ सोमे उपकेश ज्ञा० मह (०) कालू भार्या अरघू पुत्र ३ जावड़ रता करमसी समांति मि० ( ? ) श्रीचंद्रप्रभ स्वामि बिंबं कारापितं उपकेशगच्छे
श्रीकक्कमूरिभिः सत्यपुर बाबृ ले. १९२८
वास्तव्यः
१५३ – सं० १५२० वर्षे ज्येष्ठ वदि ? भोमे पलाड़ा गोत्रे ऊ० साह देवराज भार्या देवलदे पुत्र तेजा भार्या कडू पुत्र मालायुतेन मातृ पितृ श्रेयोऽर्थ श्री श्रीपार्श्वनाथ बिंबं का० प्र० श्रीदेवगुप्तसूरिभिः
धातु प्रथम भाग १३१६
१५२६
Jain Education International
उपकेश गच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा
www.jainelibrary.org
For Private & Personal Use Only