Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi

View full book text
Previous | Next

Page 797
________________ जैन मूर्तियों पर के शिलालेख ] [भगवान् पार्श्वनाथ की परम्परा का इतिहास ११८-संवत् १५०६ वर्षे वैशाख बदि ३ दिने उसपाल ज्ञातीय श्रेठाकुरसी भार्या राजपुत्र श्रे० देवसी भार्य मापरि गुत्र साह वधू भार्या सरू भ्रारा वीरा सहितेन मातृ पितृ श्रेयसे श्रीसुविधिनाथ बिंबं चतुर्विंशति पट्टः कारितः उपकेशगच्छे श्रीककुदाचार्य संताने श्रीकक्कसूरिभिः प्रतिष्ठितं श्रीः॥ वि० ध० नम्बर २२५ ११६ - संवत् १५१० वर्षे चैत्र वदि १० शनौ प्रा० ज्ञा० श्रे० सारंग भार्या सांरू पुत्र जाला तलका प्र० सामलादियुतेन स्वश्रेयसे श्रीसुमतिनाथ बिंबं का० श्रीऊकेशगच्छे श्रीसिद्धाचार्य संताने प्र० श्रीकक्कसूरिभिः । धातु लेखांक ८५८ १२०-संवत् १५११ माघ वदि ४ श्री उपकेशगच्छे आदित्यनाग गोत्रे साह धरणिंग भार्या सोनल दे पुत्र चाहड़ेन पितृ श्रेयसे श्रीपद्मप्रभ विंबं का० प्र० श्री कु० श्रीककसूरिभिः । धातु लेखांक ४६८ १२१-सं० १५११ वर्षे माह सुदि ८ वुधे श्री श्रीमाल ज्ञा० सीपा भार्या हर्पू पुत्र धर्मसी ......"भार्या गउरी कुअरी युतेन पितृ मातृ हर्षेण श्रेयोऽथं श्रीआदिनाथ बिंबं का० उपकेशगच्छे सिंहाचार्य संताने श्रीकक्कसूरिमिः ॥ धा० प्रथम भाग १२३६ __१२२-सं० १५१२ वर्षे माघ सुदि ५ सोमे........श्रीसुमतिनाथ बिबं का० प्र० भावगच्छे श्री वीर सूरिभिः ऊकेशगच्छे श्रीकक्कसूरिभिः । बाबू लेखांक ४०१ १२३-सं० १५१२ वर्षे फागुण सुदि ८ शुक्रे श्री उपकेश ज्ञातौ श्रेष्ठि गोत्रे वैद्य शा० सा० धना० भार्या सलखू पुत्र उगम भार्या ऊगमदे पुत्र भादाकेन भार्या भावलदे युतेन आत्मश्रेयसे मातृ पित्रर्थे श्रीविमलनाथ बिंब कारितं उपकेशगच्छे श्रीककुदाचार्य....."सूरिभिः । प्रतिष्ठितं । बाबू लेखांक २३३४ १२४-सं० १५१२ वर्षे वैशाख सुदि ५ ओसवाल गोत्रे साह महणा भार्या महणदे सुत साह सीपाकेन भार्था सुलेसरि प्रमख कुटम्बयतेन श्रीआदिनाथ बिंबं का० श्रीकक्कसूरिभिः।। क५३४ . १२५-सं० १५१२ वर्षे फागुन सुदि १२ श्राहतणा (आईचणा ?) गोत्रे साह घना भार्या रूपी पुत्र मोकल भार्या माहणदे पुत्र हासादियुतेन स्वमाकल श्रेयसे श्रीसंभवनाथ बिंबं का० उकेशगच्छे श्रीसिद्धाचार्य संताने प्र० भ० श्रीकसूरिभिः । ६२३ १२६-मं० १५१२ माघ सुदि ७ बुधे श्री श्रोसवाल ज्ञाती आदित्यनाग गोत्रे साह सिंघा पुत्र ज्येल्हा भार्या देवाही पुत्र दशरथेन भ्रातृ पितृ श्रेयसे श्रीअनन्तनाथ बिंबं कारितं श्रीउपकेशगच्छे श्रीककुदाचार्य संताने प्रतिष्ठितं श्रीकक्कसूरीभिः। ११५३ १२७ -संवत् १५१२ माघ वदि ७ बुधे उपकेश ज्ञातौ आदित्यनाग गोत्रे साह तेजा पुत्र सुहका भार्या सोना पुत्र सादा वच्छा, हँसा, पासा, देवादिभिः पित्रोः श्रेयसे श्रीसुमतिनाथ विंबं कारितं प्रतिष्ठितं उपकेशगच्छे ककुदाचार्य संताने श्रीकक्कसूरिभिः । . लेखांक १२६१ १२८-संवत् १५१२ वर्षे फाल्गुन सुदि १२ श्रीउपकेशगच्छे श्रीककुदाचार्य सन्ताने श्रीउपकेशज्ञातौ श्रीश्रादित्यनाग गोत्रे साह आशा भार्या नीबू पुत्र छानू भार्या छाजलदे पितृ मातृ श्रेयोऽथ श्रीआदिनाथ बिंब प्रति० ककसूरिभिः । लेखांक १२६३ १२६-संवत् १५१२ माघ सुदिं १ बुधे श्रीओसवाल ज्ञातौ सुहणाणी सुचिंती गो० सा० सारंग भार्या नयणी पुत्र श्रीमालेन भार्या खीमी पुत्र श्रीवंतयुतेन मातृ श्रेयसे श्रीआदिनाथ विबं कारितं उपकेशगच्छे ककुदाचार्य सं० प्र० श्रीककसूरिभिः । १३७३ १३०-सं० १५१२ वर्षे वैशाख वदि ११ शुक्रे श्रीमाली ज्ञातीय मं० अर्जुन भार्या खसु पुत्र टोई - १५२४ उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा Jain Educationemational jainelibrary.org

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842