Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi
View full book text
________________
जैन मूर्तियों पर के शिलालेख]
[ओसवाल सं० १५२८-१५७४
धारू सु० डुगर भार्या देन्हू सँ० कान्हा भार्या दकू डुगर कान्हानिमितं सं० वानर माधवेन श्री विमलनाथ बिंब का० प्र० श्री सावदेवसूरिभिः
धातु प्रथम भाग नम्बर २०१ ५५-संवत १४५६ वर्षे ज्येष्ठ सुदि सोमे उपकेश ज्ञातौ मंहं सांगण भार्या सींगारदे पुत्र मनाया सहिते भ्रातृ वाळू भ्रास्ट जाया वल्हणदे श्रेष्ठ श्री संभवनाथ बिंबं कारितं प्रतिष्ठितं श्री कोरण्ट गच्छे श्री नत्रसूरिभिः।
धातु प्रथम माग नंबर ३६२ ५३-संवत १५६५ वर्षे माघ बदि १२ लाडउली नगर वास्तव्यं श्रोसवाल ज्ञातीय शाह जेसा भार्या जसमादे पुत्र नरसिंहेन भायों नायकदे पुत्र साइ जयवन्त श्रीवन्त देवचन्द सूरचन्द हरिचन्द प्रमुख कुटम्ब युक्तेन श्री मुनिसुव्रत स्वामि बिम्बं का० प्र० श्री कोरण्ट गच्छे श्री ककसूरिभिः ।
__ धातु प्रथम भाग नम्बर ४५५ ५७-संवत १३६४ वर्षे चेत्र वदि ५ भोमे....... श्रेयोथं सुत मोहणसिंह का०प्र० सर्वदेवसूरिभिः ।
धातु प्रथम भाग नम्बर ५८३ ५८-संवत् १५१३ वर्षे श्री धर्मनाथ बिंबं श्री कोरण्ट गच्छे श्री कक्कसूरि पट्टे प्र० श्री सावदेवसूरिभिः ।
धातु प्रथम भाग नम्बर ७३६ ५६-संवत् १५३० वर्षे माघ वदि ८ सोमे श्री कोरण्टगच्छे उप० ज्ञातौ साह श्रासा भार्या आसलदे पुत्र साह माधवकेन श्री वंसे श्री सुमतिनाथ विवं का०प्र० श्री नमाचार्य सन्ताने श्री ककसूरि पट्टे श्री सावदेवसूरिभिः।
धातु प्रथम भाग नम्बर ८११ ६०-संवत् १५५२ वर्षे श्राषाढ सुदि १ रवौ श्री कोरण्टगच्छे श्री नन्नाचार्य सन्ताने उपकेशवंशे शंखवालेचा गोत्रे श्रेष्ठ खेता भार्या खेतलदे पुत्र नाथा पहिराज हरिराज नाम लिखितं श्री अजितनाथ बिंबं का० प्रति० सावदेवसूरि पट्टे श्री नन्नसूरिभिः । श्री नाथ पुण्यया। धातु प्रथम भाग नम्बर ८६२
६१-संवत् १५२५ फागुण सुदि ७ शनौ ओसवाल ज्ञातौ साजण भार्या मरमटि पुत्र देवराजेन भार्या जासू पुत्र लखमसी युक्तेन स्वमातृ श्रेयसे श्री विमल जिन यिबं का. कोरण्टगच्छे प्र० श्री सरवदेवसूरिभिः ।
धातु प्रथम भाग नम्बर ८५० ६२--संवत् १५३१ वर्षे वैशाख बदि ११ चन्द्रे श्री श्रोसवंशे सॅ० दुल्हा सु० मं० नाथा भार्या गोमति पुत्र मं० जाणाकेन भार्या पुहती पुत्र हर्षामनादि कुटम्देन शृंगारितेन मातृ पित्रो श्रेयसे श्री चन्द्रप्रभ बिबं का० श्री कोरण्टगच्छे श्री ककसूरि पट्टे श्री सावदेवसूरिभिः प्र०॥
धातु प्रथम भाग नंबर ६५५ ६३-संवत १४६६ वर्षे फागण बदि २ गुरौ ओसवाल ज्ञातीय म छाहड़ भार्या मचू पुत्र वयजा पुत्री माइ पुनी सं० अजितनाथ विंबं का०प्र० श्री कोरण्टगच्छे श्रीसावदेवसूरिभिः ।
धातु प्रथम भाग नम्बर १०२७ ६४-संवत् १५०६ वैशाख वदि ६ शुक्रे श्री कोरण्टगच्छे श्री नन्नाचार्य सन्ताने उएशवंशे डागलिया गोत्रे साह राववीर भार्या सापू पुत्र बसतानाम्ना पितृ श्रेयसे श्रीकुन्थुनाथ बिंब का प्र० श्री सावदेवसूरिभिः ।
धातु प्र० भाग नम्बर १८९२ ६५-संवत् १५२५ वर्षे ज्येष्ठ शुक्ला उकेश ज्ञातौ साह सहदेव पुत्र सूरा भार्या रामू पुत्र खीमाकेन श्रात्म श्रेयसे श्री चन्द्रप्रभ बिंबं कारितं प्रतिष्ठितं श्री कोरण्टगच्छे श्री ककसूरिपदे श्री सावदेवसूरिभिः।
धातु प्रथम भाग नम्बर १२०३ ६६ सं० १५०४ वर्षे ज्येष्ठ शुक्ला ६ रवौ श्री कोरण्ट गच्छे उपकेश ज्ञातौ साह सालिग भार्या सुलेसरि dan E उपके शगल्लाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा ersonal use only
wwwwwwwwwwwwww
-
~