Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi

View full book text
Previous | Next

Page 814
________________ जैन मूर्तियों पर के शिलालेख] [ओसवाल सं० १५२८-१५७४ दूदा महं धांधल म० धारमदे म० चापलदेवी पुत्र मौरसिंह हापा उणसिंह जाणा नीछा भगिनी बा० वीरी भागिनेय हाल्दा प्रमुख स्वकुटुम्ब श्रेयसे म० धांधुकेन श्रीयुगादिदेव प्रासादे जिनयुगलं कारितं । प्रति. श्रीकक्कसूरिभिः॥ प्रा. जैन लेख संग्रह भागदूसरा लेखांक २३६ ३४-सं० १४०८ वर्षे वैशाख मासे शुक्ल पक्षे ५ पंचम्यां तिथौ गुरुदिने भी श्री कोरंटकगछे श्रीनन्नाचार्य संताने महं० कउरा भार्या कुरदे पुत्र महं० मदन म० पूर्णसिंह भार्या पूर्णसिरि सुत महं० दूदा म० धांधल मूल. म० जसपाल गेहा रुदा प्रभृतिकुटुंब श्रेयसे श्रीयुगादिदेव प्रासादे महं० धांधुकेन श्री ( जिन ) युगलद्वयं कारितं प्रतिष्ठितः श्रीनन्नसूरि पट्टे श्रीकक्कसूरिभिः प्रा. जैन लेख संग्रह भाग दूसरा लेखांक २४० ___३५-सं० १४२६ वर्षे वैशाख सुदि २ रवी श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने मुंडस्थलग्रामे श्रीमहापीर प्रासादे श्रीककसूरिपट्टे श्री सावदेवसूरिभि, जीर्णोद्धारः कारिताः प्रासादे कलशदंडयोः प्रतिष्ठा तत्र देवकुलिकायाश्चतुर्विशति तीर्थंकराणां प्रतिष्ठा कृता देवेषुवनमध्यस्थेष्वन्येष्वपि बिंबेषु च शुभमस्तु श्रीश्रमणसंघस्य।। प्रा० जैन लेख संग्रह भाग दूसरा लेखांक २७४ ३६-संवत् १२१२ ज्येष्ठ वदि ८ भोमे श्रीकोरंटगच्छे श्रीनन्नाचार्य संताने श्रीओसवन्ने मंत्रिधाधुकेन श्रीविमलमंत्रिहस्तिशालायां श्रीश्रादिनाथसमवसरणं कारयांचवे श्रीनन्नसूरिपट्टे श्रीकक्कसूरिभिः प्रतिष्ठितं । वेलापल्ली वास्तव्येन। प्रा० जै० लेख संग्रह भाग दूसरा लेखांक २४८ ३७.......माघ सुदि १३ श्रीकोरंटकीयगच्छे नन्नाचार्य संताने चैत्ये श्रीककसूरीणां शिष्येण पं०...... प्रा० जैन लेख सँग्रह भाग दूसरा लेखांक ५५५ ३८-संवत् १३१२ वर्षे ज्येष्ठ सुदि १३ श्रीकोरंटकीय".......... नन्नचार्य संताने श्रीभावदेव भार्या सालूणि पुत्र पासडेन"......"मातुः श्रेयसे श्रीशान्तिनाथ बिंबं का०प्र० श्रीसन्त ( शांति ) देवसूरिभिः ।। जैन धातु प्रतिमा लेख संग्रह भाग दूसरा लेखांक २०४ ३६~संवत् १३३२ ज्येष्ठ सुदि १३ श्रीकोरण्टकीयराज्ये श्रीनन्नाचार्य सन्ताने श्रीसावदेव भार्या सालूणि पुत्रणसाडेन स्वमातुः श्रेयसे श्रीशांतिनाथ बिम्ब कारापितं प्र० श्रीसर्वदेवसूरिभिः जैन धातु प्र० लेख संग्रह भाग दूसरा लेखांक १८६ __४०-संवत् १४६१ वर्षे माघ सुदि १० सोमे उपकेशज्ञातीय साह अदाभार्या बा० रुपादे तत्सुतेन साह पोपटायेन भार्या श्री० धरमाईसहितेन पितृमातृश्रेयसे श्रीशीतलनाथ बिम्बं कारित प्रतिष्ठितं श्रीकोरंटगच्छे श्रीसावदेवसूरिभिः ।। जैन धातु प्रतिमा लेख संग्रह भाग दूसरा लेखांक ७४० __४१-सं० १४६६ आषाढ़ सुदि ३ गुरौ श्री श्रीमाली ज्ञा० वृद्धशखीय म० ठाकुरसी पुत्र म० मणोसी भार्या हर्पू पुत्रमहं० सहणकेन समस्तपूर्वजमातृपितृश्रेयोऽथ मूलनायक श्री श्री अभिनन्दन जिनचतुर्विशतिपट्टः कारितः प० श्रीकोरंटगच्छे नन्नाचार्य सन्ताने श्रीकक्कसूरि पट्टे श्रीसावदेव सूरिभिः जैन धातु प्रतिमा लेख संग्रह भाग दूसरा लेखांक ७६४ ४२-संवत् १५०६ ज्येष्ठ वदि । शुक्र श्रीकरंटगच्छे श्रीनन्नाचार्य सन्ताने ओसवालवन्शे सौन्गधिकठाकुरवाछा भार्या परबुश्रेयसे दौहित्रिक्रमाणिकेन श्रीवासुपूज्यबिम्ब का० प्रतिष्ठा• सावदेवसूरिभिः । जैन० धातु प्र० लेख संग्रह भाग दूसरा लेखांक २०३ ४३-संवत् १५०६ वर्षे ज्येष्ठ वदि । शुक्रे श्रीकोरंटगच्छे श्रीनन्नाचार्य सन्ताने श्रीउपकेशवन्शे सौगन्धिकसाधणसी पुत्र साह पाल्हा भार्या पाल्हणदे पुत्र लींबा भार्या रंगाईपुत्रसाहमाणिक नाम्ना सुश्रावकेण श्रात्मपुण्यार्थ श्रीवासुपूज्यमूलनायक युतश्चतुर्विशति तीर्थंकरपट्टः कारापितः प्रतिष्ठितः पूज्य श्रीकक्कसूरि पट्टे dain E उपकेझगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा rsonal use only ०.१५४१ www.ganeirodary.org

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842