Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi
View full book text ________________
जैन मूर्तियों पर के शिलालेख]
[आसवाल सं० १५२८-१५७४
२०२-संवत् १५६६ वर्षे फाल्गुन सुदी ३ सोमवासरे उपकेशवंशे रांका गोत्रे शाह श्रीरंग भार्या देऊ पुत्र करमा भार्या रूपादे स्वश्रेयसे आत्म-पुण्याथं नमिनाथ चिंबं कारितं प्र० उपकेशगच्छे भ० श्रीसिद्धसूरिभिः ।
२०३-संवत् १५६७ वर्षे वैशाख सुदि १० बु० श्री उपकेश ज्ञानौ सं० साहिल सुदी सं० हासा भार्या छाजी नाम्नया स्व पुण्यार्थं श्रीपार्श्वनाथ बिंब कारितं प्रतिष्ठितं श्रीउपकेशगच्छे ककुदाचार्य संताने भ० श्रीसिद्धसूरिभिः।
बाबू-लेखांक १६५६ २०४-संवत् १५६८ वर्षे ज्येष्ठ वदि ८ रवौ उपकेश ज्ञातो चीचट गोत्रे देसल शाखायां साह सूरपाल भार्या रामति पुत्र साह सधारणेन भार्या पदमाई पुत्र सहसकिरण समरसी सहितेन बाई पारवती पुण्यार्थे श्रीअरनाथ बिंध कारितं प्रतिष्ठितं श्रीदेवगुपसूरि पट्टे भ० श्रीसिद्धसूरिमिः । धातु लेखौंक ५३४
२०५-संवत् १५७१ वर्ष फागुण सुदि ३ शुक्र उसयाल ज्ञातीय आदित्यनाग गोत्र साह सहदे पुत्र साह नयणाकन कलत्र पुत्रादि परिवार युतेन पुण्यार्थं श्रीमुनि सुव्रत स्वामि बिंबं कारितं प्रतिष्ठित श्री उपकेशगच्छे ककुदाचार्य संताने भट्टारक श्री श्रीसिंहसूरिभिः ॥ अलावलपुरे ।। श्रीरस्तु ।। १५७४
२०६-सं०...७२ वर्षे चैत्र वदि ३ बुधे उसवाल ज्ञातीय चोरवेड़िया गोत्रे सन्ताने सोहिल तत्पुत्र सघव सिंघराज तस्य पुण्यार्थ संताने सिद्धपालेन श्री शान्तिनाथ बिंबं कारापितं श्री उसवालगच्छे श्री सिद्धसूरि प्रतिष्ठितं । पूजक श्रेयसे ।। भीः ।।
१५७५ २०७-संवत् १५७४ वर्षे वैशाख सुदी दशमी शुक्र ओसवाल ज्ञातीय रांका शाखायां वलह गोत्रे सं० रनापुत्र स० राजा पुत्र सं० नाथू भार्या बल्हा पुत्र सन्ताने चूहड़ भार्या हीसू पुत्र स० महाराज भार्या संत्रा पुत्र सोहिल लघुभ्रातृ महिपति भार्या माणिकदे सु० भरहपाल भार्या मलूही पुत्र धनपाल स० हेमराज भार्या उदयराजी पुत्र संघा गोराज भ्रातृ सेन्य रत्न भार्या श्रीपासी पुत्र संघराज समस्त कुटुम्ब सहितेन सुश्रावकेन हेमराजेन श्रीधर्मनाथ बिंबं कारापितं श्रीउपकेशगच्छे ककुदाचार्य संताने प्रतिष्ठितं भ० श्रीसिद्धसूरिभिः । भीरस्तु ।।
१४५० __२०८-संवत् १५७६ वर्षे वैशाख शुदि ६ सोमे उपकेश ज्ञातौ बप्पणा गोत्रे लघुशाखीय फोफलिया संज्ञायां स० नामण भार्या कल्ली पुत्र ४ संताने अमरसी भाणा भोजा भावड़ सं० अमरसिंहने भार्या अमरादे युतेन स्वपुण्यार्थ श्रीवासुपूज्य बिबं का० प्र० उपकेशगच्छे ककुदाचार्य सन्ताने भ० श्रीसिद्धसूरिभिः ।। शुभम् भवतु पूजकस्य पत्तन वास्तव्य ।
धातु प्र. १०८ २०६-संवत् १५७६ वैशाख सुदि ६ सोमे उपकेशज्ञातौ वलाह गोवे रांका शाखायां साह पास उ भार्या हापु पुत्र पेथाकेन भार्या जीका पुत्र १ देपा दुदादि परिवार युतेन स्वपुण्यार्थ श्रीपद्मप्रभ बिंबं कारित प्रतिष्ठितं श्रीउपकेशगच्छे ककुदचार्य संताने भ० श्री सिद्धसूरिभिः दन्तराइ वास्तव्यः ।
बाबू लेखांक ७४ २१०-संवत् १५८५ वर्षे आषाढ सुदि ५ सोमे श्रीउसवाल ज्ञातीय आइचणाग गोत्रे चोरवेड़िया शाखायां सं० जइताभ
इता भार्या जइतलदे पुत्र सं. चहड़ा भार्या भरी सत ऊधरण चंदपाल आत्मश्रेयोऽर्थ श्री आदिनाथ बिंब कारितं उपकेशगच्छे कुंकुदाचार्य सन्ताने प्रतिष्ठितं श्री श्री श्रीसिद्धसूरिभिः । बाबू लेखांक १५६
२११-संवत १५८८ वर्षे ज्येष्ठ बदि सोमे श्री अलवर वास्तव्य उपकेश ज्ञातीय वृद्ध शाखायां श्रायचणाग गोत्रे चोरवेड़िया शाखायां सं० साहणपाल भार्या सहलालदे पुत्र सं. रत्नदास भार्या सूरमदे श्रेयोऽयं भीउपकेशगच्छे ककुदाचार्य सन्ताने श्रीसुमतिनाथ कारापितं बिम्ब प्रतिष्ठितं श्रीसिद्धसूरिभिः । १४६४
- २१२-संवत् १५६१ वर्षे वैशाख वदि २ सोमे श्रीमाल ज्ञातौ श्रेष्ठ बडूया भार्या बाली पुत्र रत्नाकेन भार्या लखमादे पुत्र सिंघा भार्या वरादि कुटुम्ब युतेन स्वश्रेयसे श्री सुमतिनाथ बिंब का० प्र० चित्रवालगच्छे श्री वीरचंद्रसूरिभिः ।। अहमदाबादे ।।
धातु प्रथम भाग dain उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा Personal use Only
४१५३१ary.org
Loading... Page Navigation 1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842