Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi

View full book text
Previous | Next

Page 802
________________ जैन मूर्तियों पर के शिलालेख ] [ओसवाल सं० १५२८-१५७४ हासा भा० धारा की का भार्या देई श्रे० सिद्धराज श्रेयोऽर्थ अंबिका गोत्र देवी कारापिता श्री कक्क पूरि पट्टे श्रीदेवप्रम (? गुप्त) सूरिभिः प्रतिष्ठिता । धातु नंबर २३० १७८-संवत् १५३७ वर्षे वैशाख सुइ ३ उपकेशगच्छे श्री ककुदाचार्य संताने उपकेश ज्ञातीय बाफणा गोत्रो साह"........"वड़ भार्या जसमादे पुत्र सोहड़ादे पुत्र वस्ता आत्मश्रेयोऽर्थ श्री अजितनाथ बिंबं का० प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः । बाबू लेखांक २१०५ १७६-संवत् १५३८ वर्षे फागण सुद ३ उपकेश ज्ञातौ । वाघमार गोत्रे । मं० कुशला भार्या कमलादे नाम्न्या पुत्र रणधीर रणवीर सूंढा सरवण सादा धरम धीरा सहितया स्वपुण्यार्थं श्री. सुविधिनाथ बिंबं कारितं प्रतिष्ठितं श्री उपकेशगच्छे कदाचार्य सन्ताने श्रीदेवगुरु सूरिभिः श्रीगृणीयाणा ग्रामे । १८०-संवत १५४२ वर्षे ज्येष्ठ सुदि ५ सोमे श्री उपकेश ज्ञातौ । बांगरड़ गोत्रे। सं० ईसर पुत्र सं० हांसा भार्या हांसलदे पुत्र सं० मंडली केन भार्या तारू पुत्र सं० हेमराज युतेन स्व श्रेयसे श्री शांतिनाथ बिंबं कारितं प्रतिष्ठितं श्री उपकेशगच्छे ककुदाचार्य सन्ताने श्रीदेवगुण सूरिभिः श्री पत्तने। बाबू लेखांक २५३६ १८१--.............."श्री सुविधिनाथ विंबं प्र० श्री देव गुप्तसूरिभिः। बाबू लेखांक २३८१ १८२-संवत १५१४ वर्षे आपाढ़ वदि = गुरौ उपकेश ज्ञातो हुँडो यूरा गौत्रे सं० गांगा पुत्र पदमसी पुत्र पासा भार्या मोहणदेव्या पुत्र पालड़ा श्रीवा सहितया स्वपुण्यार्थं श्रीआदिनाथ विंबं कारितं प्रतिष्ठितं उपकेशगच्छे श्रीदेवगुममूरिभिः । बाबू लेखांक १३०३ १८३-संवत् १५४५ वर्षे पोष वदि तिथो उपकेश ज्ञाती ठाइड़ीया गोत्रे संघवी धणसी पुत्र सं सोनपाल पुत्र सं० खेता भार्या कुतिगहे सहितेन......."बिबं कारितं प्रतिष्टितं श्रीदेवगुप्तसूरिभिः । श्रीउपकेशगच्छे धातु प्र० नंबर १०१४ १८४-संवत १५४६ वर्षे माघ वदि ४ सुचिंतित गौत्रे साह सोनपाल सु० साह दासू भार्या लाड़ोवा (ना) म्न्या पुत्र सिवराज भार्या सिंगारदे पुत्र चूहड़ धन्ना आसकरणादि सहितया स्व पुण्यार्थं श्री अजितनाथ चिंबं कारितं प्रतिष्ठितं उअ केशगच्छे ककुदाचार्य संताने श्री देव गुप्तसूरिभिः । बाबू लेखांक ६० १८५-सं० १५४६ वर्षे आषाढ़ वदि २ ओसवाल ज्ञातौ श्रेष्टि गोत्रे वैद्य शाखायां साह सिंघा भार्या सिंगारदे पुत्र वींझा छाजू ताभ्यां पुत्र पौत्र युताभ्यां श्री चंद्रप्रभ विंबं साह सिंधा पुण्यार्थं कारापितं प्र० श्री देवगुप्तसूरिभिः। बाबू लेखांक १२६३ १८६-लं० १५४८ वर्षे जपेष्ठ वदि ६ बुधे भ० श्री हेमचन्द्राम्नाये स० नगराज पुत्र दामू भा० स० हंसराज हापु . १८७-सं० १५१६ वर्षे वैशाख सुदि १० शु श्रीउपकेश ज्ञातीय पीहरेवा गौत्र साह भावड़ भार्या भरमादे आत्मश्रेयोऽर्थं श्री जीवित स्वामी श्री सुविधिनाथ बिंब कारापितं प्रतिष्ठितं श्री उमवालगच्छे श्रीककारि पट्टे श्री देवगुप्रसूरिभिः । बाबू लेखांक ६७६ ५८८-सं० १५५२ श्रीसुमतिनाथ बिंब ऊ केशगच्छे ककुदाचार्य सन्ताने भ० श्रीककसूरिभिः । (पंचतीर्थी) धातु प्र० १८६-सं० १५५४ वैशाख सुदि ३ श्रीपार्श्वनाथ बिंबं प्र० श्रीचन्द्रसूरिभिः ऊकेशगच्छे।। १६० -संवत् १५५६ वर्षे वैशाख सुदि ६ शनी श्रीस्तंभन तीर्थ वास्तव्य श्रीउसवंश साह गणपति भार्या गंगादे सु० साह हराज भार्या घरमादे सु० ‘साह रनसीकेन भार्या कपुरा प्रमु० कुटुम्बयुतेन राणापुर मंडन श्री चतुर्मुख प्रासादे देवकुलिका का........""श्री उसबालगच्छे श्रीदेवनाथसूरिभिः। बाबू लेखक ७१० उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा १५२६ Jain Education Personal Use Only wwwsanerbrary.org

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842