Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi
View full book text ________________
जैन मूर्तियों पर के शिलालेख]
[ोसवाल सं० १५२८-१५७४
आमई........"हदाकेन भार्या लखी सहितेन निज श्रेयसे श्रीअजितनाथ बिंब का० उकेशगच्छे श्रीसिद्धाचार्य संताने श्रीकक्कसूरिभिः प्रतिष्टितं ।
बाबू० लेखांक १५०४ १३१-सं० १५१३ वर्षे चैत्र सुदि ६ गुरौ उप. आदित्यनाग गोत्रे साह वछराज भार्या सनवत पुत्र लखमा भार्या लाखणदे पुत्र समधर सहितेन मातृ पितृ पुण्यार्थं श्रीमुनि सुव्रत बिंबं का० प्र० उकेशगच्छे कुकु० श्रीककसूरिभिः।
धातु लेखाँक ८७६ १३२--सं० १५१४ वर्षे माघ सुदि १ कड़ी ग्राम वास्तव्य ओसवाल ज्ञातीय श्रे० धामा० भार्या सलखू सुत परबतेन भार्या चंपाई सुत लखानाकर तथा भ्रातृ नरबद सालिग काहना नारद प्रनुख कुटुम्ब युतेन श्री श्रेयांस बिंबं श्रे० साम श्रेयोऽथ कारितं प्रतिष्ठितं श्रीककसूरिभिः।।
वि० ध० नं०२६५ १३३-सं० १५१४ वर्षे फागुण सुदि १० सोमे उपकेश ज्ञातौ श्रेष्ठि गोत्र महाजनी शा० म० पद्मसी पुत्र म० मोषा भार्या महिगलदे पुत्र नीवा धन्नाभ्यां पितुः श्रे० श्रेयांस बिबं का० प्र० उपकेशग० श्रीककुदाचार्य सं० श्रीककसूरिभिः पारस्कर वास्तव्य ।
बाबू लेखांक २३३५ १३४-सं० १५१४ वर्षे फागुण सुदि १० सोमे उपकेश ज्ञा० श्रोष्ठिगोत्रे महाजनी शाखायां म० वानर भार्या विमलादे पुत्र नाल्ह भार्या नाल्दणदे पुत्र पुंजासहितेन श्रीशांतिनाथ विंबं का० प्र० उपकेशग० ककुदाचार्य सं० श्रीकक मूरिभिः । पारस्कर वास्तव्यः । श्री ।। भ्रातृव्य संग्रामे । बाबू लेखांक २५७७
१३५-सं० १५१४ वर्षे फागुण सुदि १० सोमे उपकेश व्य० सा० कर्मसी भार्या रूपिणी पुत्र अमरा पुत्री साधूतया स्वश्रेयसे श्रीकुंथुनाथ विंबं कारितं प्रतिष्ठितं उपकेशगच्छे कुक्कादाचार्य सं० श्रीककसूरिभिः सुरपत्तन ।।
वि०प०२६५ १३७-सं० १५१४ वर्षे मार्गशीर्ष सुदि १० शुक्र उपकेश ज्ञातौ श्रादित्यनाग गोत्रे सं० गुणधर पुत्र साह डालण मार्या कपूरी पुत्र साह क्षेमपाल भार्या जिणदेवाई पुत्र साइ सोहिलेन भ्रातृ पासदत्त देवदत्त भार्या नानू युतेन पित्रीः पुण्यार्थ श्रीचंद्रप्रभ चतुर्विंशति पट्टः कारितः श्रीउपकेशगच्छे ककुदाचार्य सन्ताने श्री कक्कसूरिभिः श्रीभट्ट नगरे।
१३८-सं० १५१५ वर्षे फागुन सुदि ६ रबौ ऊ० आईचणा गोत्रे साइ समदा सवाही पुत्र दसूरकेन श्रात्मश्रेयसे शीतलनाथ बिंबं का० प्रति श्री कक्क पूरिभिः ।
बाबू लेखांक ५५८ १३६-५१५ वर्षे मार्गशीर्ष सुदि १० गुरौ अकेश ज्ञा० वृद्धसंतनीय श्रे० तेजा भार्या तेजलदे पुत्र घोंपा भार्या चांपलदे तया निज श्रेयसे श्री चंद्रप्रभ स्वामि बिंबं का० उपकेशगच्छे सिद्धाचार्य मंताने म० श्री सिद्धसूरिभिः प्र० पूलनामे श्रीशुभं भवतु ।
धातु प्रथम भाग ८६० १४०-संवत् १५१७ वर्षे माघ यदि ५ दिने श्रीउकेशगच्छे ककुदाचार्य संताने श्रीउपकेशज्ञातौ बिंवट गोत्रे सं० दादू पुत्र सं० श्रीवत्स पुत्र सुललित भार्या ललतादे पुत्र साहणकेन भार्या संसारदेयुतेन पितरौ श्रेयसे श्री अजितनाथ बिंबं कारितं प्रतिष्ठितं श्रीकक्कसूरिभिः ।
बाबू लेखक १८८३ १४१-सं० १५१७ वर्षे कार्तिक वदि ६ उपकेश ज्ञाती आदित्यनाग गोत्रे साह धर्मा पुत्र समदा संघ षीमाक भ्रातृ सायर श्रेयसे श्रीकुंथुनाथ बिंबं का० प्र० श्रीउपकेशगच्छे कुंदकुंदाचार्य संताने श्रीककसूरिभिः । पंचतीर्थी।
वि० ध० नंबर ३०८ १४२--सं० १५१७ वर्षे माघ वदि ८ सोमे उपकेश ज्ञातीय लघु श्रेष्ठि गोत्रे महाजन शाखायां म० मला पुत्र म० कर्मण पुत्र म० साल्हा भार्या सलखणदे पुत्र म० सहजाकेन स्वमातृ पित्रोः पुण्यार्थं श्रीचंद्रप्रभ विंबं प्रतिष्ठितं उपकेशगच्छे कुकदाचार्य संताने श्रीकक्कसूरिभिः ।
ले० नं० उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा ..
बायू
Jain Education Memnation
el personal Use Only
ww१५२५
Loading... Page Navigation 1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842