Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi
View full book text ________________
जैन मूर्तियों पर के शिलालेख]
[ओसवाल सं० १५२८-१५७४ ५३-सं० १४०१ वैशाख ४ श्रीआदित्यनाग गोत्रे संघ० कुलियात्मज सं० झामा पुत्रेण सं ..... पुत्र श्रेयंसो श्रीशान्तिनाथ विंबं कारितं प्रति० श्रीकसूरिभिः
बाबू० नं० ७२६ ५४-सं० १४११ वर्ष ज्योष्ट शुक्ला ११ उ० चोर० मा० वाग, नाथा, जोघा पितृ श्रेयंसे श्रीआदिनाथ बिंब का प्र• सिद्धसूरिसंताने देवगुप्तसूरिभिः
जैसलमेर ५५-सं० १४१४ वर्षे वैशाख सुदि १० गुरौ संघपति देशल सुत समरा समरश्रीयुग्मं सा० सालिंग सा. सज्जन सिंहाभ्यां कारितं प्रतिष्ठितं ककसूरि शिष्यैः श्रीदेवगुप्तसूरिभिः । शुभं भवतु जिन लेखांक ३७
५६-सं० १४२२ वैशाख शु० ११ वुधे श्रीउपकेशाग......."प्र० ककुदाचार्य संताने श्रीदेवगुप्त सूरिभिः
५७-सं० १४२६ वर्षे माघ बदि ७ चिंचट गोत्रे वसट वास्तव्य साधुश्री सहजपाल भार्या नयणा देव्याश्रात्मश्रेय से श्रीशांतिनाथ बिंबं का० प्र० कंकुंदाचार्य संतानीय देवप्रभ सूरिभिः
५८-० १४३० वर्षे उपकेश ज्ञातीय श्रे० रहिया भा० रही पु० रूपा जाल्दण जोगा खेतू एभिः पितुः श्रे० वि० का० प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः
बा० लेखांक २२७४ ५६-सं० १४३२ फागण सुदि ३ शुक्रे उपकेश ज्ञातौ चेचट गोत्रे वेशट शाखा यां सं० देसल संताने सं० समरसिंह सु० सा० डुंगरसिंह भा० डूलह देव्या सु० समरसिंह श्रे० श्रीआदिनाथ बिंबं का० प्र० कंकुदाचार्य संताने श्रीदेवगुप्तसूरिभिः ।
धातु० लेखांक ६३५ ६०-सं० १४३६ पौष वदि सोमे उपकेश......."हखीमा भार्यावाऊ पुत्र-केन पितुः श्रेयसे श्रीपार्श्वनाथ बिंबं का प्र० उपकेशगच्छे श्रीदेवगुप्तसूरिभिः
धातु० लेखांक ६१७ ६१-सं० १४४५ पौष सुदि १२ बुधे ऊ. श्रे. जोला भा० हीरीपुत्रलाला केन श्रीशान्तिनाथ बिंब का० प्र० उ० गच्छे श्रीसिद्धसूरिभिः
बाबू खंड १-लेखांक ४६० ६२--सं० १४४५ वर्षे वैशाख वदि ३ सोमे उपकेश ज्ञातो उघुटगोने सा० उदा भा० अनुपमा पुत्राभ्यां सा० रामा-लाखां पां पित्रु श्रे० श्रीशान्तिनाथ वियं का०प्र० उपकेशगच्छे श्रीककुन्दाचार्य संताने श्रीदेवगुप्त सूरिभिः
वि०५० नं०६० ६३-सं० १४५७ वर्षे वैसाख सुदि ३ शनौ उपकेशगच्छे धेधड़ भा० केली प्रा. भूपणा भाणेमी पु० सीगकेन (१) पितृ मातृ श्रेयसे श्रीआदिनाथ बिंव का० प्र० श्रीश्रीमाले श्रीरामदेवसूरिभिः बाबू लेखांक १४६०
६४-सं० १४६२ वर्षे वैशाख शुद्धि ३ बुधे श्रीउपकेशगच्छे श्रीककुदाचार्य संताने श्रीकक्कसूरीणां मूर्तिः श्री संघेन कारिता प्रतिष्ठिता श्रीदेवगुप्तसूरिभिः
६५-सं० १४६८ वर्षे ज्येष्ठ वदि १३ रवौ ऊकेशवंशे गाहहीया गोत्रे सा० देपाल पुत्र प्राना भार्या भीमिणि श्रेयोऽथ श्रीशांतिनाथ बिंब कारितं प्रति० उपकेशगच्छे श्रीदेवगुप्तसूरिभिः बाबू पू० १०६२
६६-सं० १४६८ वर्षे आषाढ़ शुदि ३ रवौ उपके राज्ञातौ वेसटान्वये चिंचट गोत्रे सा० श्रीदेसलसुत साधु श्रीसमरसिंह नंदन सा० श्रीसजनसिंह सुत सा० श्रीसगरेण पितृ मातृ श्रेय से श्रीआदिनाथ प्रमुख चतुविशति जिन पट्टकः कारितः श्री उपके शगच्छे श्रीककुदाचार्य संसाने प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः
___ बाबू पू० लेखांक १०७२ ६७ -सं० १४७० वर्षे माघ सुदि २ गुरौ बाफण गोत्रेसाह लुभा सुत देपाल भा० मेलादे पु० जोगराज भा० जसमादे श्रीपर्श्वनाथ विंबं कारितं प्रतिष्ठितं उपकेशगच्छे श्रीककुदाचार्याभिधान प्र० देवगुप्तसूरिभिः।
बाबू पूर्णचन्द २०६२ dain E उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा ersonal use only
www.kt?l.org
Loading... Page Navigation 1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842