Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi

View full book text
Previous | Next

Page 794
________________ जैन मूर्तियों पर के शिलालेख ] [ ओसवाल सं० १५२८-१५७४ ८०-संवत् १६४१ वर्षे माह सुदि ५ बुध दिने गादहियागोत्रे सा० शिवराज सा० सहजाकेन माता पदमाही निमित्तं श्रीपार्श्वनाथ बिबं कारितं श्री उपकेशच्छे प्र० श्री सिद्धसूरिभिः। बाबू लेखांक १५४६ ८१-संवत् १४६३ वैशाख सुदि ५ उप० ज्ञा० आदित्यनाग गोत्रेः सा० पदमा पुत्र पेढा भ० पूजी पुत्र खीमाकेन श्री श्रेयांसनाथ विंबं का० श्री उपके शगच्छे कुक० प्र० श्री सिद्धसूरिभिः। बाबू लेखांक ११८२ ८२-संवत् १४६३ वर्षे ज्येष्ठ सुदि३ सोमे उपकेश० कनउजगोशे धूपीया शाखीया व० पता सुत सोना केन निम मातुः सभादेव्याः निमितं श्री आदिनाथ विवं का० उप० ककुदाचार्य सन्ताने प्र० श्रीसिद्धसूरिभिः ।। (पश्चतिथि ) धातु प्र० ३५१ ८३-संवत्-१४६४ वर्षे उ० चा प्र..."दीता भा० देवल पुत्र गुणसेन भा० गुरुदे निमित्तं श्री सुविधानाथ विंबं कारापितं प्रतिष्ठितं उपकेशगच्छे भट्टारक श्री सिद्धसूरिभिः । वाघमार ज्ञातीय ॥ बाबू पूर्णचन्द लेखांक २४११ ८४-संवत् १४६५ वर्षे मार्गशीर्ष बदि ४ गुरौ उपकेश ज्ञातौ सुचिंति गोत्रे साह भिस्कु भार्या जयनादे पुत्रा सा० नान्हा भोजकेन मातृ पितृ श्रेयसे श्री शान्तिनाथ बिंब कारित श्री उपकेशगच्छे ककुदाचार्य संताने प्रतिष्ठितं भ० श्री श्री श्री सर्व सूरिभिः । बाबू लेखांक ५३१ ____८५-संवत् १४६६ वर्षे मार्गशीर्ष यदि ४ गुरौ उपकेश ज्ञातौ सुंचिती गौत्रे साह लाधा भार्या सरजूदे पुत्र साह रामा राजाकेन मातृ मितृ श्रेयसे शान्तिनाथ विंबं का०प्र० उपकेशगच्छे ककुदाचार्य सन्ताने प्रतिष्ठा श्री श्री श्री सर्व सूरिभिः । बाबू लेखांक १६४१ ___८६-संवत् १४६७ वर्षे आषाढ़ यदि ८ रवी उपकेश ज्ञातौ साह सपुरा भार्या सीतादे पूत्र कर्मसिंह ने श्रीनेमिनाथ विबं पितृ मातृ श्रेय ते कारितं उपकेशगच्छे श्री सिद्धाचार्य सन्ताने प्र० श्री देवगुप्तसूरिभिः । बाबू लेखांक २३८ ८७ - संवत् १४६६ वर्षे फागुण यदि १ गुरौ उपकेश सुरगीत्रे साह सिवराज भार्या माकु पुत्र पासा सहसा भातृ बछराज पुण्यार्थं श्री शीतलनाथ विं का० प्रति० श्री उपकेशगच्छे ककुदाचार्य सन्ताने श्री ककसूरिभिः । बाबू लेखांक २१६ ८८-संवत् १४६६ वर्षे फागुण बदि २ उपकेरा ज्ञातौ आदित्यनाग गोत्रे साह देसल भार्या देसलदे पुत्र धमी भार्या सुहगदे युतेन स्वश्रेयोऽथं श्री आदिनाथ बिम्ब का० उपकेशगच्छे ककुदाचार्य सं० प्रति० श्री कक्कसूरिभिः । वाबू लेखांक ४७१ ८-संवत् १४६६ वर्षे ओसवाल ज्ञातौ मं० जसवीर भार्या सरसू सु० मं० नाईआकेन भार्या नयणादे सु० पचा जावड़ मेघादे धरमनादि कुदुंबयुतेन स्वश्रेयोऽथ श्री महावीर बिंबं का० प्र० तपा श्री मुनिसुँदरसूरिभिः । ६०-संवत् १४६६ वर्षे फागण बदि २ उपकेश सुचिंती गोत्रे साह वीरा भार्या भाउलदे पुत्र देवा भार्या कउतिगदे युतेन श्रीविमलनाथ बिबं का० प्र० उपकेशगच्छे ककुदाचार्य संताने श्रीकक्कसूरिभिः । धातु लेखांक ८२५ ११-संवत १५०१ वर्षे माघ बदि ६ बुधे उपकेश ज्ञातौ प्राविणाग गोत्रे साह कालू पुत्र वील्ला भार्या देवादे आत्मश्रेयसे श्री श्रेयांस बिंब कारितं श्री उपकेशगच्छे ककुदाचा सन्ताने प्रतिष्टितँ श्रीकुन्कुमसूरिभिः । बाबू लेखांक ७३० १२-संवत् १५०१ वर्षे आषाढ़ सुदि २ उपकेशगच्छे आदित्यनाग गोत्रे साह देवसीह भार्या मेवू पुत्र सोनपालेन श्री शीतलनाथ बिम्ब का० प्र० श्री ककसूरिभिः ॥ पञ्चतीर्थी । बाबू लेखांक ७३१ उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा १५२१ Jain Education de 89 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842