Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi

View full book text
Previous | Next

Page 789
________________ जैन मूर्तियों पर के शिलालेख ] [ भगवान् पार्श्वनाथ की परम्परा का इतिहास ११-सं० १२०२ आसाढ़ सुर ६ सोम श्रीप्राग्वटवंशे आसदेव सुतस्य धनदेवस्य पत्न्या श्रे० बोल्ह शीलाइ सुत्ता शान्ति मात्याः श्रेष्टोऽथ तत्सुत महाँ० बालण धवलाभ्यां श्री शान्तिनाथ प्रतिमा कारिता श्री कुकुन्दाचार्ये प्रतिष्टितेतिं ॥ लेखक १३६ श्री शत्रुञ्जय पर १२ – सं० १२०२ श्रासाद सुद ६ सोमे सूत्र० सोढा साहसुत सूत्र केला बोल्द सहब सोहप्या बागदेव्यादिभिः श्रीविमलवसति का तीर्थ श्रीकुंथुनाथ प्रतिमा कारिता श्री कुकुन्दाचार्यै प्रतिष्ठिताः । मंगल महा श्री छः । लेखाँक १४३ तीर्थश्री शत्रुञ्जय पर । महं ताज " "स्वपितृ श्रेयोऽर्थ लेखांक १४७ शत्रुञ्जय तीर्थ पर प्रतिष्ठितं श्रीककुन्दाचार्यैः प्रतिष्ठिताः लेखक १५० तीर्थ श्री शत्रुञ्जयपर जिन० सं० लेखक : २४ । १४ -- सं० १२०२ आसाढ़ सुर ६ सोमे श्री ऋषभनाथ बिम्ब मंगलमहं उ० जसराकेन स्वपितृ उ० बबलु योऽर्थं प्रतिमा कारिताः । १५ – सं० १२१२ ज्येष्ठ बदि ८ भोमे चंद्रा ककुन्दाचार्यैः प्रतिष्ठिता १६ – सा० लाखपुत्रतिहुपसिंह श्री शान्तिनाथं करितं प्रतिष्ठितं श्रीककसूरिभिः १७- सं० १२४५ फाल्गुन सुदि ५ श्रद्येह श्रीमहावीर रथशाला निमितं चंड बन्धु यशष भार्य सम्पूर्ण श्रविकाया श्रात्म श्रेयार्थ समस्त गोष्टि प्रत्येक्षं च श्रात्मीय सज्जन वर्ग समेतेन आत्मीय स्वगृद्ददतं । २२२६ बाबू पूर्ण० लेखांक ८०७ जिन० लेखक २१३ पाल्हिया धीत देव १३- सं० १२०२ आसाढ़ सुद्द ६ सोम श्री० उ० अमरसेरसुत प्रतिमा कारिता श्रीकुकुन्दाचार्यैप्रतिष्ठिताः मंगलमहं छ । १८ - सं० १२४५ फाल्गुन सुदि ५ श्रये श्रीमहावीर रथशालानिमितं पाल्हिया घीय देवन्द्र बन्धु यशोधरभार्य सम्पूर्ण श्राविकया आत्म श्रेयार्थ आत्मीय स्वजन वर्ग समस्तेन खगृहदत्तं बाबू पूर्ण० लेखक ८०६ १६ - सं० १२४६ माघ बदि १५ शनिवार दिने श्री मज्जिनभद्रोपाध्याय शिष्यैः श्रीकनकप्रभ महत्तर मिश्र कायोत्सर्गाः कृतः लेखक ८०८ २० –“सं १२५६ कार्त्तिक सु० १२ सुचेत गुत्री सहदिग पुत्रः शशु दरदी सुखदी सल्ल सर्व प्रसाद विंशतिजिनः मातृ पट्टिका निज मातृ जन्हव श्रेयेथं कारिता श्री कक्कसूरिभिः प्रतिष्ठिता ( ओसियां ) बाबू पूर्ण o जैन लेख संग्रह लेखांक ७६१ २१ – सं० १२६१ वर्षे ज्येष्ठ सुदि १२ श्री मदुकेशगच्छे श्रे० महाराज श्रे० महिसतयोः श्रेयोर्थ श्रीपार्श्वनाथ विका० प्र० श्री सिद्धसूरिभिः ॥ ईडर २२—सं० १२६२ वर्षे वैशाख सुदे ५ उक्केश ज्ञातौ बापनाग गौत्रे सा० सागण श्र० सीलाइ पु० देवा भीमा भा० राजाइ तत्पु० मालाकेन श्री आदिनाथ बिंब कारापितां प्रतिष्ठा श्री उपकेशगच्छीय श्रीसिद्धसूरि मंगल म० छ० "लेकांख ७८६” २३- सं० १३......वर्षे आसाढ सुदि ३ उकेशगच्छे श्रीसिद्धाचार्य संताने श्री श्रीशांतिनाथबिंषं का० प्र० श्रीदेवगुसूरिभिः ॥ बडोदरा - नरसिंहजी की पोल दादापाश्वे जिना० २४ – सं० १३१४ वर्षे फाल्गुण सुदि ३ शुक्रे श्रीसदूके भार्यापन्न दे आल्द भार्या अभयसिरिपुत्र गणदेव देवाभ्यां पितृमातृ श्रेयोर्थ श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं श्रीदेवगुप्त सूरिभिः ॥ जैसलमेर बा० ले २२३६ २५ – सं० १३१५ वर्ष फागुण सुदि ४ शुक्रे । श्रे० वामदेवपुत्र रणदेव धरण मा० आसलदे श्रे० राम श्री पार्श्वनाथ बिम्बं कारितं ( प्र ) श्रीककसूरिभिः । उदयपुर शीतल जिन० For Private & उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा ary.org Jain Edi१५१६emational

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842