Book Title: Bhagwan Parshwanath ki Parampara ka Itihas Purvarddh 02
Author(s): Gyansundarvijay
Publisher: Ratnaprabhakar Gyan Pushpamala Falodi

View full book text
Previous | Next

Page 787
________________ जैन मूर्तियों पर के शिलालेख] [ भगवान् पार्श्वनाथ की परम्परा का इतिहास ३-ॐ संवत् १०११ चेत्र सुदि ६ श्री कक्काचार्य शिष्यदेवदत्त गुरुणा उपकेशीय चैत्यगृह अस्वयुज् चैत्रषष्टायां शान्ति प्रतिमा स्थापनीया गन्धोदकन् दिवालिका भासुल प्रतिमा इति । बाबू पूरणचन्द लेखांक १३४ ___ इस मूर्ति के लिये श्रीमान् पूर्णचन्दजी नाहर लिखते हैं कि-"४८ नं० इण्डियन मिरर स्ट्रीट-घरमतला x x श्रीरत्नप्रभसूरी प्रतिष्ठित-मारवाड़ के प्रसिद्ध उपकेश (ओसियां ) नगरी के श्रीमहावीरस्वामी के मन्दिर के पार्श्व में धर्मशाला की नींव खोदते समय मिली श्रीपार्श्वनाथजी के मूर्ति पर के पश्चात का लेख । मन्दिर की प्रशस्ति ४-निम्न लेख ओसियां के किसी एक मन्दिर के भग्न खण्डहरों में मिला था जिसको सुरक्षित रखने की गर्ज से ओसियां के महावीर मन्दिर के ऊपर के मण्डप में लगा दिया जिसकी प्रतिलिपि निम्नलिखित है। ॥ॐ॥ जयति जनन मृत्यु व्याधि सम्बन्ध शून्यः परम पुरुष संज्ञः सर्व वित्सर्व दर्शी ससुर मनुज राजामीश्वरोनीश्वरोपि, प्रणिहित मतिभिर्य्यः स्मर्य्यते योगिवय्यः ॥ १॥ मिध्या ज्ञान धनान्धकार निकरावष्टब्ध सद्बोध दृग्दृष्ट्वा विष्टपमुद्भवद् घनघृणः प्राणभृतां सर्वदा कृत्वा नीति मरीचिभिः कृत युगस्यादौ सहस्रां शुवत्प्रातः प्रास्ततमास्तनोतु भवतां भद्रंस नाभेः सुतः॥२॥ यो गीर्वाण सर्प-भिद भिहितां शक्ति मश्रधा नः क्रूरः क्रीड़ा चिकीर्ष्या कृत...." वृद्ध......'मुष्टया यस्याहतो सौ मृति मित इयता नामरत्वं यतो भूत्पुण्यैः सत्पुण्य वृद्धिं वितरतु भगवान्वस्स सिदार्थ सूनुः ॥३॥ स्वामिन्किं स्वर्नियासालय बन समयोस्माक माई ........"नस्यावसाने...."उत महती काचिदन्याय देषा इत्युभ्रान्तरात्मा हरि मति भयतः सस्व जेराच्य नीचैर्यत्त्पादांगुष्टकोद्याकनक नगपतौ प्रेरिते व्योत्सवीरः ॥ ४॥ श्रीमानासीत्प्रभुरिह भुवि........यक वीर स्त्रैलोक्येयं प्रकट महिमा राम नामासयेन चक्रे शाक्रं दृढ़तरमुरो नियालिङ्गनेषु स्वप्रेयस्या दशमुख वधोत्पादित स्वास्थ्य वृत्तिः ॥५॥ तस्या काषत्किल प्रेम्णालक्षमणः प्रतिहारताम् ततोऽभवत् प्रतीहार वंशोराम समुद्भवः ॥ ६॥ तद्वंशे सबशी वशीकृत रिपुः श्री वत्प्त राजोऽभवत्कीतिय्यस्य तुषार हार विमला ज्योत्स्नास्तिरस्कारिणी नस्मिन्मामि सुखेन विश्व विरे नवेव तस्माद्वहिनिर्गन्तुं दिगिभेन्द्र दन्त मुसल व्याजाद काष्पीन्मनुः ॥ ७॥ समुदा समुदायेन महता चमूः पुरा पराजिता येन ......... समदा ॥ ८ ॥............ समदारण तेनावनीशेन कृता भिरक्षः सद्ब्राह्मण क्षत्रिय वश्य शूद्रः। समेतमेतत्प्रथितं पृथिव्या मूकेशनामास्ति पुरं गरीयः । ॥..."सक्रान्तं परैः......"मिव श्री मत्पालितं यन्महीभुजा । तस्यान्तस्तपनेश्वरस्य भवनं विभूभृशं शुभ्रतामभ्रस्पृम्हगराज कुञ्जर युतं सद्वैजयन्ती लतम् किं कूटं हिम..." सूत रति ॥ १०॥ तद कार्य्य तार्या बचसा संसार..." या ॥ ११ ॥ क्वचित्..."रबुद्धयोधिकम् धीयते साधवः क्वचित्पटुपटीयसी प्रकटयन्ति धर्म स्थितिम् । क्वचिन्तु भगवत्स्तुति परिपठयन्ति यस्या जिरे.................."ध्वनिमदेव गाम्भीर्य्यत ।। १२ ।। वीक्षणे क्षणदां स्वस्य वर्णलक्ष्मी विपश्चिताम् । बुद्धिर्भवत्यवद्यास्ते यत्र पश्यन्त्यदः सदा ॥ १३ ॥ आचार्य्यादेवचन बन...नि..."मुच्चैः सर्वाव...."पयार्यः प्रतिध्वान दण्डम् सत्यं मन्ये यदु दित मितीवा वादीत्समन्तात्सोयं भूयः प्रकट महिमा मण्डपः कारितोत्र ॥ १४ ।। ........"किं चान्ह ....."यिकार त्रेव......."ब्धः । तारापितं येन सुवंश भाजा सद्दानस माणित मार्गणेन ॥ १५॥ पुत्रस्तस्या उपकेशगच्छाचार्यों द्वारा मन्दिर मूर्तियों की प्रतिष्ठा..wore १५१४ Jain Education international

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842