Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४४
भगवतीमत्रे यदि कायप्रयोगपरिणतं किम् औदारिकशरीरकायपयोगपरिणतम्, औदारिकमिश्रशरीरकायप्रयोगपरिणतम्, वैक्रियशरीरकायप्रयोगपरिणतम्, वैक्रियमिश्रशरीरकायप्रयोगपरिणतम्, आहारकशरीरकायप्रयोगपरिणतम्, आहारकमिश्रशरीरकायप्रयोगपरिणतम्, कार्मणशरीरकायमयोगपरिणतम् ? गौतम ! औदारिकशरीरकायप्रयोगपरिणतं वा, यावत्-कार्मणशरीरकायप्रयोगपरिणतं वा। यदि गपरिणतके विषयमें भी जानना चाहिये । यावत् वह एक द्रव्य असमारंभवचनप्रयोगपरिणत होता है । (जइकायप्पओगपरिणए किं ओरालियसरीरकायप्पओगपरिणए, ओरालियमीसासरीरकायप्पओग० वेउब्वियसरीरकायप्पओग०, वेउब्वियमीसा सरीरकायप्पओगपरिणए, आहारकसरीरकायप्पओगपरिणए,आहारगमीसासरीरकायप्पओगपरिणए, कम्मासरीरकायप्पओगपरिणए,) हे भदन्त ! यदि वह एक द्रव्यकायप्रयोग परिणत होता है तो क्या वह औदारिक शरीरकायप्रयोगपरिणत होता है ? या औदारिकमिश्रशरीरकायप्रयोगपरिणत होता है ? या वैक्रिय शरीरकायप्रयोग परिणत होता है ? या वैक्रिय मिश्रशरीरकायप्रयोगपरिणत होता है ? या आहारक शरीरकायप्रयोगपरिणत होता है ? या आहारक मिश्रशरीरकःयमयोगपरिणत होता है ? या कार्मणशरीर प्रयोगपरिणत होता है ? (गोयमा) हे गौतम ! (ओरालिय सरीरकायप्पओगपरिणए वा, जाव कम्मा सरीरकायप्पओगपरिणए वा) સમજવું. “તે એક દ્રવ્ય અસમારંભ-વચન પ્રગપરિણત પણ હોય છે, ત્યાં સુધીનું કથન ગ્રહણ કરવું.
(जइ कायप्पओगपरिणए कि ओरालियसरीरकायप्पओगपरिणए, ओरालियमीसासरीरकायप्पओग०, वेउव्वियसरीरकायप्पओग०, वेउव्विय मीसासरीरकायप्पओगपरिणए, आहारगसरीरकायप्पओगपरिणए, आहारगमीसा सरीरकायप्पओगपरिणए, कम्मासरीरकायप्पओगपरिणए ) 3 महन्त ! नेते એક દ્રવ્ય કાયપ્રયોગપરિણત હોય છે, તે શું તે ઔદારિક શરીરકાય પ્રોગપરિણત હોય છે? કે ઔદારિક મિશ્ર શરીરકાય પ્રોગપરિણત હોય છે? કે વૈક્રિય શરીરકાય પ્રગપરિણત હોય છે? કે વૈકિય મિશ્ર શરીરકાય પ્રયોગપરિણત હોય છે? કે આહારક શરીરકાય પ્રયોગપરિણત હોય છે? કે આહારક મિશ્ર શરીરકાય પ્રોગપરિણત હોય છે?
भए ३१२४५ प्रयोगपरिणत ५ छ ? (गोयमा !) हे गीतम! (ओरालियसरीरकायप्पओगपरिणए वा, जाव कम्मासरीरकायप्पओगपरिणए वा) તે એક દ્રવ્ય ઔદારિક શરીરકાય પ્રગપરિણત પણ હોય છે, યાવત કાર્મણ શરીર પ્રયોગપરિણત પણ હોય છે.
श्री. भगवती सूत्र :