Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
म. टोका श.८ उ.७ सू.१ प्रदूषक्रियानिमित्तकान्यतीर्थिकनिरूपणम् ७५७ केन कारणेन आर्याः ! वयं त्रिविधं त्रिविधेन असंयताविरताप्रतिहता यावत् एकान्तबालाश्चापि भवामः ? ततः खलु ते अन्ययूथिकास्तान स्थविरान् भगवतः एवम् अवादिषुः-यूयं खलु आर्याः ! अदत्तं गृह्णीय अदत्तं भुड़वे अदत्तं स्वदध्वे ? तेन खलु ते यूयम् अदत्तं गृह्णन्तः, अदत्तं भुञ्जानाः, अदत्तं स्वदमानाः त्रिविधं त्रिविधेन असंयताविरताप्रतिहता यावत् एकान्तबालाश्चापि भवथ, ततः खलु ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अजो! अम्हे तिविहं तिविहेणं असंजय अविरय जाव एगंतबाला यावि भवामो) अन्ययूथिकों से इस प्रकार सुनकर उन स्थविर भगवंतोने उनसे ऐसा कहा-हे आर्यों ! हम लोग किस कारण से त्रिविध प्राणातिपात आदि को त्रिविधरूप करते हुए असंयत हैं, अविरत हैं और अप्रतिहतपापकर्मवाले यावत् एकान्तबाल हैं(तएणं ते अनउस्थिया ते थेरे भगवंते एवं वयासी-तुब्भेणं अजो ! अदिन्नं गेण्हह अदिन्नं भुजह अदिन्नं साइजह) तब उन अन्ययूथिकों ने उन स्थविरभगवंतों से ऐसा कहा-हे आर्यो ! तुम लोग अदत्त पदार्थ को लेते हो। अदत्तकिसी के द्वारा नहीं दिये गये-पदार्थ का सेवन करते हो, अदत्त पदार्थ का स्वाद लेते हों-अर्थात अदत्तपदार्थ को ग्रहण वगैरह करने की अनुमति देते हो (तएणं ते तुम्भे अदिन्नं गेण्हमाणा अदिन्नं भुजमाणा, अदिन्नं साइजमाणा तिविहं तिविहेणं असंजय अविरय जाव एगंतबाला यावि भवह) इस तरह अदत्त का ग्रहण करते हुए मा सुधान सभरत ४यन ] ४२. (तएणं ते थेरा भगवंतो ते अन्नउथिए एवं चयासी केण कारणेणं अजो ! अम्हे तिविहं तिविहेणं अंसंजय अविरय जाव एगंनबाला यावि भवामो) सन्यतायिनi A प्र २॥ क्या Aimजान તે સ્થ િર ભગવંતોએ તેમને આ પ્રમાણે પૂછયું–હે આર્યો ! આપ શા કારણે એવું કહો છે કે અમે વિવિધ પ્રાણાતિપાત આદિનું ત્રિવિધરૂ૫ સેવન કરતા હોવાથી અસંયત, अविरत मने मप्रतिउत पा५४भा यावत् सन्तान छाये ? तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुब्भेणं अजो ! अदिन गेण्हह, अदिन्न भुजह, अदिन साइजह) त्य.रे अन्यतया भने म प्रमाणे यु-हे આર્યો ! તમે અદત્ત પદાર્થો લે છે, અદત્ત પદાર્થોનું સેવન કરે છે, અદત પદાર્થોને २१६ मा छ। मेटवे महत्त पाने अड ४२वानी अनुमति हो छ।. (तएणं ते तुब्भे अदिन गेण्हमाणा, अदिन्न भुंजमाणा, अदिनं साइजमाणा तिविह तिविहेणं असंजय अविरय जाव एगंतबाला यावि भवह) मा शत महत्त
श्री. भगवती सूत्र :