Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૭દ્દાર
भगवतीमत्रे पतिगृहीतं निसृज्यमानं निसृष्टम् , येन अस्माकं खलु आर्याः ! दीयमानं पतिग्रहकम् असंप्राप्तम् अत्र खलु अन्तरा कश्चिदपहरेत्, अस्माकं तत्, नो खलु तत् गृहपतेः येन खलु वयं दत्तं गृह्णीमः, दत्तं भुञ्जूमहे, दत्तं स्वदामहे, तेन खलु वयं दत्तं गृह्णन्तो, यावत् दत्तं स्वदमानाः त्रिविधं त्रिविधेन संयता यावत् एकान्तपण्डिताश्चापि भवामो, यूयं खलु आर्याः ! आत्मना चैव त्रिविधं त्रिविधेन असंयता यावद् एकान्तबालाश्चापि भवथ, ततः खलु ते अन्ययूथिकास्तान् हिज्जमाणे पडिग्गहिए, निसिरिजमाणे निसट्टे, जेणं अम्हे णं अजा ! दिजमाणं, पडिग्गहणं, असंपत्तं, एत्थ णं अंतरा केइ अवहरेज्जा, अम्हा णं तं णो खलु तं गाहावइस्स, जएणं अम्हे दिन भुजामो, दिन साइजामो, तएणं अम्हं दिन्नं गेण्हमाणा जाव दिन साइजमाणा, तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुज्झेणं अज्जो ! अप्पणा चेव तिविहं तिविहेणं असंजय जाव एगंतबाला यावि भवह) हे आर्यों ! हमलोग दीयमानवस्तु को दत्त और प्रति गृह्यमाणवस्तु को प्रतिगृहीत, तथा निसृज्यमानवस्तु को निसृष्ट मानते हैं । इसलिये हे आर्यो ! हम को दी जा रही वस्तु जबतक हमारे पात्र में नहीं पडती है और बीच ही में यदि कोई उस वस्तु का अपहरण कर लेता है-तो ऐसी स्थिति में वह अपहार हमारी ही वस्तु का कहलावेगा-गृहपति की वस्तु का वह अपहरण नहीं त्यारे त स्थविर भगवता त सन्यताविहान प्रभारी ४ह्यु- (अम्हेणं अज्जो! दिज्जमाणे दिन्ने, पडिग्गहिज्जमाणे पडिग्गहिए, निसिरिज्जमाणे निसट्टे, जे णं अम्हेणं अज्जो! दिज्जमाणं, पडिग्गहणं, असंपत्तं, एत्थ णं अंतरा केइ अवहरेज्जा, अम्हाणं तं णो खलु तं गाहावइस्स, जएणं अम्हे दिन्न' भुंजामो, दिन्न साइज्जामो, तए णं अम्हं दिन्नं गेण्हमाणा जाव दिन्न साइजमाणा, तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवासो, तुज्झेणं अज्जो ! अप्पणाचेव तिविहं तिविहेणं असंजय जाव एगंतबाला यावि भवह) माया ! म त मायामा मावी हेबी १२तुने मपाई गयेटी, अ५ કરવામાં આવતી વસ્તુને ગ્રહણ થઇ ગયેલી, અને નિર્જ્યમાન વસ્તુને નિસષ્ટ માનીએ છીએ. તેથી હે આર્યા! અમને આપવામાં આવી રહી હોય એવી વસ્તુનું–અમારા પાત્રમાં પડે તે પહેલાં-કોઈ અપહરણ કરી જાય તો એવી સ્થિતિમાં અમે તે એમ માનીએ છીએ કે અમારી તે વસ્તુનું અપહરણ કરવામાં આવ્યું છે–ગૃહસ્થની વસ્તુનું અપહરણ થયું છે એમ અમે માનતા નથી. તેથી અમે દર વસ્તુને જ ગ્રહણ કરીએ છીએ, દત્ત વસ્તુને
श्री. भगवती सूत्र: