Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 779
________________ म. टीका श.८ उ.७ मृ.१ प्रद्वेष क्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७६७ भगवंतो'तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य बहवोऽन्तेवासिनः शिष्याः स्थविरा भगवन्तः 'जाइ संपन्ना, कुलसंपन्ना, जहा बिनियसए जात्र जीवियासामरणभयविप्पमुक्का' जातिसम्पन्ना सुविशुद्धमातृवंशयुक्ताः कुलसम्पन्नाः मुविशुद्धपितृवंशयुक्ताः यथा द्वितीयशतके यावत् पञ्चमोदेशके प्रतिपादितास्तथैव जीविताशामरण भयविनमुक्ताः जीवनवाञ्छामरणभयाभ्यां विप्रमुक्ताः-रहिताः 'समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढ जाणू अहोसिरा झाणकोहोवगया' श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते नातिदूरे नातिसमीपे उचितस्थाने ऊर्ध्वजानवः ऊर्धानि जानूनि येषां ते ऊर्ध्वजानवः-उत्कुटुकासनवन्तः, अधः शिरस:-अधोमुखाः नोर्च न तिर्यक क्षिप्तदृष्टयः, ध्यानकोष्ठोपगता:-ध्यानं कोष्ठ इव ध्यानकोष्ठः तमुपगताः यथा कोष्ठगतं धान्यं विकीर्ण न भवति तथैव ध्यानगता इन्द्रियान्तःकरणवृत्तयोबहिर्न यान्ति इति भावः, नियन्त्रितचित्तवृत्तिमन्त इत्यर्थः 'संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरंति ' संयमेन वओ महावीरस्स बहवे अंतेवासी थेग भगवंतो' उस काल और उस समय में श्रमण भगवान के अनेक शिष्य स्थविर भगवन्त 'जाइसंपन्ना, कुलसंपन्ना जहा बितियसए जाव जीवियासामरणभयविप्पमुक्का' जो कि जातिसंपन्न थे, कुलसंपन्न थे, जैसा कि द्वितीय शतक में यावत्-पंचम उद्देशक में कहा गया है उसी तरह से जीवित की आशा और मरण के भय से रहित थे, और जो श्रमण भगवान महावीर के 'अदरसामंते उड्ढं जाणू अहोसिरा झाणकोट्ठोवगया' न अतिसमीप और न अतिदर-किन्तु यथोचित स्थान पर उत्कुट आसन से नीचामुख किये बैठे थे तथा ध्यानरूप कोठे में जो प्राप्त हुए थे-और 'संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरंति' तेणं समएणं समणस्स भगवओ महावीरस्स वहवे अंतेवासी थेरा भगवंतो' તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીરના અનેક શિષ્ય સ્થવિર ભગવાને 'जोइसंपन्ना, कुल संपन्ना जहा बितियसए जाव जीवियासामरणभयविप्पमुक्का' જાતિ સંપન્ન, ગુણસંપન્ન આદિ ગુણોવાળા હતા. બીજા શતકના પાંચમાં ઉદેશકમાં તેમના જે ગુણે દર્શાવ્યા છે તે અહી ગ્રહણ કરવા “તએ જીવનની આશા અને મરણના अयथी हित हता,' ही सुधार्नु समस्त ४थन अ६ ४२. 'अदरसामंते उड्ढे जान अहो मिरा ज्ञाणकाट्रोवगया' मे ते २५१२ मत मडावीर प्रभुया અતિ દૂર પણ નહીં અને અતિ નજીક પણ નહીં એવા ઉચિત સ્થાને, ઉત્કટ આસને (બને ઘૂંટણે ઊંચા રાખીને) નીચું મસ્તક કરીને ધ્યાનરૂપ કોઠામાં (એકાગ્રતાપૂર્વકના तिनमi) 'संजमेणं तवसा अप्पाणं भावमाणा जाव विहरंति' प्रवृत्त थये। श्री. भगवती सूत्र :

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823