Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्र. टीका श.८ उ.७ मू.१ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७६५
टोका-'षष्ठोद्देशकान्ते क्रिया सम्बन्धि वक्तव्यतायाः प्ररूपितत्वेन क्रिया प्रस्तावात् सप्तमोद्देशके प्रद्वेषक्रियाहेतुकोऽन्यतीर्थिकविवादवक्तव्यतामाह-'नेणं' इत्यादि । 'नेणं कालेणं, तेणं समएणं रायगिहे नयरे वण्णओ' तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरमासीत्-वर्णकः, एतस्य वर्णनन्तु चम्पानगरीवद् बोध्यम्, 'गुणसिलए चेइए वण्णओ' तत्र राजगृहनगरसमीपे गुणशीलकं नाम
चैत्यम् उद्यानम् आसीत्, वर्णकः- एतस्यापि वर्णनं चम्पायाः पूर्णभद्रचत्यमिव पूर्ववद्बोध्यम्, 'जाव पुढविसिलावटओ' यावत् तत्र गुणशीलकनामोधाने पृथिवी अजो दिजमाणे अदिन्ने तंचेव जाव गाहावइस्स, णो खलु तं तुज्झे, तरणं तुज्झे अदिन्नं गेण्हह, तं चेव जाव एगंनबाला यावि भवह) हे आर्यो! तुम्हारे मत में दीयमान अदत्त है इत्यादि सब कथन पहिले की तरह कहना चाहिये ! यावत् वह वस्तु गृहपति की हैतुम्हारी नहीं है। इसलिये तुम लोग अदत्त को ग्रहण करते हो इसलिये तुम लोग यावत् पूर्व की तरह एकान्तबाल हो।
टीकार्थ-छठे उद्देशे के अन्त में क्रियासंबंधी वक्तव्यता की प्ररूपणा की गई है-सो इसी क्रिया के प्रस्ताव को लेकर मुत्रकार ने इस सातवें उद्देशक में प्रद्वेष क्रिया निमित्तक अन्यतीर्थिक वक्तव्यता का कथन किया है-'तेणं कालेणं तेणं समएण रायगिहे नयर-वण्णओ' उस काल और उस समय में राजगृह नाम का नगर था। इसका वर्णन चम्पा नगरी के वर्णन की तरह जानना चाहिये । 'गुणसिलए चेहए-वण्णओ' उम राजगृह नगर के समीप गुणशिलक नाम का चैत्य - उद्यान था। इसका वर्णन भी चम्पानगरी के पूर्णभद्रचत्य की तरह जानना चाहिये । 'जाव पुढविसिलावट्टओ' यावत उस गुणહે આ ! તમારી માન્યતા અનુસાર દીયમાનને અદત્ત કહેવામાં આવે છે. ત્યાંથી શરૂ કરીને તે વસ્તુ ગૃહપતિની છે–તમારી નથી. તે કારણે તમે અદત્તને પ્રણ કરનારા છે. તેથી તમે અસંત, અવિરત અને એકાંતબાલ છે,” ત્યાં સુધીનું પૂત કથન ગ્રહણ કરવું.
ટીકાથ-છઠ્ઠા ઉદ્દેશકને અન્ત ક્રિયાવિષયક વક્તવ્યતાની પ્રરૂપણ કરવામાં આવી છે. આ રીતે ક્રિયાને અધિકાર ચાલુ હોવાથી સૂત્રકારે આ સાતમાં ઉદ્દેશકમાં પ્રદૈષક્રિયા निमित्त सन्यतायिनी (अन्य भतवाही-मानी) तव्यतार्नु यन युछे- तेणं कालेणं तेणं समएणं रायगि नयरे-वण्णओ' ते णे अन त समये २०४ नाम न१२ तु. तेर्नु पनि पानासन - प्रभारी समrg. 'गुणसिलए चेडए-वण्णओ' ते २४ नगरीनी पासे शुशिल नाभनु य (Galन) : तनु वएन पानगीना पूर्ण सत्य र सभा. 'जाव पुढविसिलावट्टओ'
श्री. भगवती सूत्र :