Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प. टीका २.८ उ.७ सू.१ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७७३ अवादिषुः-'केण कारणेणं अज्जो ! अम्हे अदिन्नं गेण्डामो अदिन्नं मुंजामो, अदिन्नं साइज्जामो ?' हे आर्याः ! अन्यतीर्थिकाः ! केन करणेन वयम् अदत्तं गृह्णीमः, अदत्त भुञ्जमहे, अदत्तं स्वदामहे-अनुमन्यामहे ? 'जएणं अम्हे अदिन्नं गेण्हमाणा जाव अदिन्नं साइजमाणा तिविहं तिविहेणं असंजय जाव एगंतवाला यावि भवामो ?' येन कारणेन खलु अदत्त गृह्णन्तः, पावत् अदत्त भुञ्जानाः, अदत्तं स्वदमानाःत्रिविध त्रिविधेन मनःप्रभृतिना करणेन कुर्वन्तः असंयताः यावत्-अविरताः, अप्रतिहताप्रत्याख्यातपापकर्माणः सक्रियाः, असंहताः एकान्तदण्डाः, एकान्तबालाश्चापि भवामः ? 'तए णं अन्नउत्थिया ते थेरे प्रकार पूछा-'केण कारणेणं अज्जो ! अम्हे अदिन्न गेण्हामो, अदिनं भुंजामो, अदिन्न साइजामो' हे आर्यो ! आप लोग हमें यह तो कहो कि हम लोग किस तरह से बिना दी हुई वस्तु को लेते हैं, किस तरह विना दिया हुआ आहार लेते हैं और कैसे हम लोग विना दी हुई वस्तु को लेनेकी दूसरों को अनुमोदना करते हैं ? 'जएणं अम्हे अदिन्नं गेण्हमाणा जाव अदिन्नं साइज्जमाणा तिविहं तिविहेणं असंजय जाव एगंतबाला यावि भवामो' कि जिससे हमलोग अदत्त को ग्रहण करने वाले यावत् अदत्त वस्तु को लेने के लिये दूसरों को अनुमोदना करने वाले हैं और त्रिविध माणातिपात आदि को विविध से करनेवाले बनकर अतंयत, अविरत और अप्रतिहत अप्रत्याख्यात पापकर्मा बन सके सकर्मा बन सके-संवर रहित प्रमाणित हो सकें सर्वथा प्राणातिपात सहित सिद्ध हो सके तथा एकान्तताबाल माने जा सके ? 'तएणं अन्नउत्थिवा ते थेरे भगवंते एवं वयासी' इस 'केण कारणेणं अज्जो ! अम्हे अदिन्न गेण्हामो, अदिन्न भुंजामो, अदिन्नं साइजामों' हे मार्यो ! मा५ भमन मे तो ह वी शत भमे महत स्तु લઈએ છીએ, કેવી રીતે અમે અદા આહારને ઉપયોગ કરીએ છીએ, કેવી રીતે અમે मत्त १२तु सेवानी मन्यने अनुमहिना शये छीन् ? 'जएणं अम्हे अदिन्नं गेण्हमाणा जाव अदिन्न साइजमाणा तिविहं तिविहेणं असंजय जाव एगंत. बाला यावि भवामो ?' मा५ सा अभने । २२ मत वस्तु अणु ४२ना२१, અદત્ત આહાર લેનારા, અન્યને અદત્ત વસ્તુ ગ્રહણ કરવાની અનુમતિ દેનારા કહે છે? એ તે સિદ્ધ કરી બતાવે કે અમે કેવી રીતે ત્રિવિધ પ્રાણાતિપાત આદિનું સેવન કરીને અસંયત, અવિરત, અપ્રતિહત અપ્રત્યાખ્યાત પાપકર્મવાળા, સકમ, સંવર રહિત, સર્વથા પ્રાણાતિપાત સહિત અને એકાન્તતબાલ કહેવાને ચગ્ય છીએ!
श्री. भगवती सूत्र :