Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 791
________________ म. टीका श.८ उ.७ म.१ प्रद्वेषक्रियानिमित्त कान्यतीर्थ कमतनिरूपणम् ७७९ गृहणीमः, अदत्त भुञ्जमहे, अदत्त स्वदामहे, 'अम्हेणं अज्जो ! दिन्न गेमो, दिन्न मुंजामो, दिन्न साइजामो' हे आर्याः ! अन्यतीथिकाः ! वयं खलु दन गृहणीमः, दत्तं मुजमहे, दत्त स्वदामहे अनुमन्यामहे 'तएणं अम्हे दिन्नं गेण्हमाणा दिन्न भुंजमाणा, दिन्न साइज्जमाणा, तिविहं तिविहेणं संजय विस्य पडिहय जहा सत्तगसए वीईएउद्देसए जाव एगंतपंडिया यावि भवामो' ततस्तम्मात् खलु वयं दत्तं गृहमन्तः, दत्त भुजानाः, दत्तं म्वदमानाः अनुमन्यमानाः, त्रिविधं त्रिविधेन मनःप्रभृतिना करणेन संयतविरतपतिहनपापकर्माणो यथा सप्तमवतके द्वितीयोदेशके प्रतिपादिताम्तथा अत्रापि यावत्-अक्रियाः. संवताः, एकान्तभुंजामो, अदिन्न साइज्जामो' हे आर्यो ! हम लोग न इत्त को गृहण करते हैं न अदत्त का आहार करते हैं और न अदत्त को लेने के लिये अनुमोदना करते हैं किन्तु ' अम्हेणं अज्जो ! दिन्नं गेडामो, दिन्न भुजामो, दिन्न साइज्जामो-तएणं अम्हे दिन्न गेण्डमाणा, दिन्न भुजमाणा, दिन्न' साइजमाणा तिविहं तिविहेणं संजय विरय पडिहय जहा सनमसए वीइएउद्देसए जाच एगतपंडिया यावि भवामो' हम लोग तो हे आर्या ! दिये हुए को ही ग्रहण करते हैं, दिये हुए का ही आहार करते हैं, दिये हुए को ही लेने के लिये अनुमोदना करते हैं । इस तरह त्रिविध प्राणातिपात आदिका त्रिविध से त्याग करते हुए हम लोग संयत, विरत, प्रतिहत, प्रत्याख्यातपापकर्मा होते हैं जैमा कि सप्तम शतक में द्वितीय उद्देशे में कहा गया है-उसी तरह से यहां पर भी यावत्-अक्रिय, संतृत और एकान्तपण्डित हैं। 'तए णं अदिन्नं साइजामो" ३ मार्यो ! सो महत्त परतुने अक्षय ४२ता नथी, सत्त વસ્તુને આહાર કરતા નથી અને અદત્ત વસ્તુ લેવાની અનુમોદના કરતા નથી. "अम्हे णं अजो ! दिन गेण्हामो, दिन्नं भुजामो, दिन्नं साइजामो तए णं अम्हे दिन्न गेण्डमाणा, दिन्नं मुंजमाणा, दिन्नं साइजमाणा तिविहं तिविदेणं संजय-विरय पडिहय जहा सत्तमसए जाव एगंतपंडिया यावि भवामो' હે આ અમે તો દત્ત (આપવામાં આવેલી) વસ્તુને જ ગ્રહણ કરીએ છીએ. દત્ત વસ્તુને જ આહાર કરીએ છીએ. અને દર વરતુ ગ્રહણ કરવાની જ અનુમોદના કરીએ છીએ આ રીતે દત્ત વસ્તુને ગ્રહણ કરતા, દત્તને જ આહાર કરતા, દત્ત લેવાની અનુમોદના કરતા એવાં અમે ત્રિવિધ પ્રાણાતિપાત આદિને ત્રિવિધ પરિત્યાગ કરનારા હોવાથી અમે સંયત. વિરત. પ્રતિહત પ્રત્યાખ્યાત પાપકર્મા જ છીએ સાતમાં શતકના કેસમાં ઉદેપકમાં જે કથન કરવામાં આવ્યું છે તે અહીં ગ્રહણ કરવું યાવત “અમે અકિય, સંસ્કૃત અને એકાન્ત પંડિત (સર્વથા જ્ઞાનયુક્ત) જ છીએ” श्री. भगवती सूत्र :

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823