Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 813
________________ प्रमेय. टी. श.८ उ.७ १०१ प्रद्वेषक्रियानिमित्तकान्यतीकिमतनिरूपणम् ८०१ पृथिवीम् अपिच्चयन्तः-अपीडयन्तः, अनभिघ्नन्तः, यावत् अवर्तयन्तः, अलेषयन्तः, असंघातयन्तः, असंघट्यन्तः, अपरितापयन्तः, अक्लमयन्तः, अनुपद्रव यन्तः त्रिविध कृतादिलक्षणं त्रिविधेन मनःप्रभृतिना करणेन संयताः संयमवन्तः यावत् विरताः, प्रतिहतपापकर्माणः, अक्रियाः, संवृताः, अनेकान्तदण्डाः, एकान्तपण्डिताश्चापि भवामः, अथोक्तगुणयोगेन नास्माकमिव एषामन्यतीथिकानां गमनं भवतीति अभिप्रायेण स्थविरास्तेषां पृथिव्याक्रमणादितोऽसंयतत्वादिगुणत्वं पतिपादयितुम् अन्यतीथि कान् प्रत्याहुः- तुज्जेणं अज्जी ! अप्पणा चेव परिस्थिति के नहीं हैं. अर्थात् पृथिवी को जब हम लोग दबाते नहीं हैं, उसे किसी भी तरह की चोट पहुंचाते नहीं हैं यावत् उसे मारते नहीं हैं तो फिर क्यों कर हम लोग त्रिविध प्राणातिपात को त्रिविध से करने वाले माने जा सकते हैं ? अतः हम लोग संयत हैं यावत एकान्ततः पण्डित हैं। यहाँ पर प्रथम 'यारत् पदसे 'अवर्तयन्तः, प्लेषयन्तः, असंधातयन्तः, असंधट्टयन्तः, अपरितापयन्तः, अक्लमयन्तः' इन पदोका संग्रह हुआ है। तथा दूसरे यावत् शब्दसे विरताः, प्रतिहतपापकर्माणः, अक्रियाः, संवृताः, अनैकान्तदण्डाः' इन शब्दोंका संग्रह हुआ है। भब सूत्रकार यह प्रकट करते हैं कि जिस तरह से इन पूर्वोक्त गुणों से युक्त होकर स्थविर भगवंता का गमन होता है उस तरह से इन अन्यतीर्थिकजनों का गमन नहीं होता हैं इसी अभिप्राय से स्थविर जन उन अन्यतीर्थिकजनों से ऐसा कहते हैं कि आप लोग पृथिवी के आक्रमणादि से असंयत हैं अविरत हैं यावत् નથી, તેમને આઘાત પહોંચાડતા નથી અને તેમને મારવા પર્યંતની કોઇ પણ પ્રવક્ત ક્રિયાઓ અને કરતા નથી. છતાં આપ અમને ત્રિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરનારા કેવી રીતે કહે છે ? અમે તે આ રીતે ત્રિવિધ પ્રાણાતિપાતને ત્રિવિધે ત્યાગ કરનારા હોવાથી સંયત છીએ, વિરત છીએ, પ્રતિહત, પ્રત્યાખ્યાત પાપકર્મા છીએ, કર્મબંધ રહિત છીએ. સ વૃત્ત છીએ અને પ્રાણાતિપાત રહિત છીએ. અમે તે अन्ततः परित १ . स 'जाव अगुवहवेमाणा' साधे मापेक्षा 'जाव ' (या) ५४था ' अवर्तयन्तः अश्लेफ्यन्तः, असंघातयन्तः, असंघकयन्तः अपरितापयन्तः, अक्लमयन्तः पटानी र यथे। छे. वे ४४२ मे વાત પ્રકટ કરે છે કે જે રીતે આ પૂર્વેત ગુણોથી યુકત થઇને સ્થવિર ગમન કરે છે, એ રીતે આ પરતીકે ગમન કરતા નથી. તે કારણે જ વિર ગવતે તેમને કહે છે કે તમે લોકો પૃથ્વીકાયાને ચગદવાની, આઘાત પડાં - ચાડવાની વગેરે ક્રિયા કરનારા છે. તેથી તમે અસંયત આદિ અવસ્થાવાળા એકાતનઃ श्री. भगवती सूत्र :

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823