Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 816
________________ ८०४ भगवती " अभिघ्नन्तः, वर्तयन्तः, श्लेषयन्तः संघातयन्तः, संघट्टयन्तः, परितापयन्तः, क्लमयन्तः, उपद्रवयन्तस्त्रिविधं कृतादिलक्षणं त्रिविधेन मनःप्रभृतिना करणेन यावत् - असंयताः, अप्रतिहतपापकर्माणः, सक्रियाः, असंवृत्ताः, एकान्तदण्डाः, एकान्तबाला: अत्यन्ताज्ञाश्चापि भवथ, 'तरणं ते अन्नउत्थिया ते थेरे भगवंते एवं व्यासी' - ततःखल ते अन्ययूथिका अन्यतीर्थिकास्तान् स्थविरान् भगवतः एवम् वक्ष्यमाणाप्रकारेण अवादिषुः- तुझे णं अजो ! गममाणे अगते वोतिकमिज्जमाणे अवतिक्कते रायगिहं नगरं संपाविउकामे असंपते हे - आर्याः ! स्थविरा: ! यूयं खलु गम्यमानम् अगतं व्यतिक्रम्यमाणम् उल्लङ्घ्यमानम्, अव्यतिक्रान्तम् अनुल्लघितम् राजगृह नगरं संप्राप्तुकामस् बाल माने जाते हो । यहां प्रथम यावत् शब्द से " अभिघ्नन्तः, वर्तयन्तः, श् लेषयन्तः, संघातयन्तः, संघट्टयन्तः, परितापयन्तः क्लमयन्तः इन क्रियापदों का संग्रह हुआ है । दूसरे यावत् शब्द से 'असंयताः, अविरताः, अप्रतिहतपापकर्माणः, सक्रियाः, अस वृत्ताः, एकान्तदण्डाः ' इन पदों का संग्रह हुआ है । तरणं ते अन्नउत्थिया ते येरे भगवंते एवं वयासी' इसके बाद उन अन्ययूथिकों ने उन स्थविर भगवन्तों से क्या कहा सो इसे यों प्रकट किया गया है' तुज्झे णं अज्जो ! गममाणे अगते, वीतिक्कमिज्जमाणे अवतिक्क ते, रायगिहं नयरं संपाविउकामे असंपते' हे आर्यो ! आप लोग गम्यमान स्थल को अगत, व्यतिक्रम्यमाण स्थल को अव्यतिक्रान्त- अनुलंघित, तथा प्राप्त करने की इच्छा के विषयभूत हुए राजगृह नगर मानवाने योग्य छ।. पहेला 'जाब' (यावत्) पडथी 'अभिघ्नन्तः, वर्तयन्तः, श्लेषयन्तः, संघातयन्तः, संघट्टयन्तः, परितापयन्त भने क्लमयन्तः' भ डियायहोने ग्रहयु अश्वामां माया छे भने मील 'जाव' इन्तपथी असंयता अविरताः, अप्रतिहतपापकर्माणः, सक्रियाः, असंवृताः, एकान्तदण्डाः ' या होने श्रष्यु ४२वामां आया. 'तएणं ते अन्नउत्थिया ते धेरे भगवंते एवं वयासी' त्यारमा ते परतीर्थ मे ते स्थविर लगवताने या प्रभारी तुझे णं अज्जो ! गममाणे अगते, वीतिक्कमिज्जमाने अवतिक्कते, रायगिहं नयरं संपाविउकामे असं पत्ते ' હું આર્યાં! તમે લોકેા ગમ્યમાન ( યાં જવામાં આવતું હોય ) સ્થળને અગત માના છે. વ્યતિક્રમ્યમાણુ (મેળગવામાં આવતા) સ્થળને અતિક્રાન્ત ( અનુલલિત) માના છા, તથા રાજગૃદ્ધ નગરે પહેાંચવાની ઇચ્છાવાળાને શ્રી ભગવતી સૂત્ર : ૬ " "

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823