Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतिसत्रे तिविहं तिविहेणं असंजय जाव एगंतबाला यावि भवह' हे आर्या, यूयं खल्लु आत्मना स्वयमेव चैव विविधं कृतादिलक्षणं त्रिविधेन मनःप्रभृतिना करणेन असंयता संयमरहिताः, यावत् अविरताः, अप्रतिहतपापकर्माणः, सक्रिया:कर्मबन्धसहिताः, असंवृताः, एकान्तदण्डाः-सर्वथा हिंसाकारकाः, एकान्तबालाः सर्वथा ज्ञानरहिताश्चापि, भवथ, 'तए णं ते अन्नउत्थिया थेरे भगवंते एवं वयासी' ततः खलु ते अन्ययूथिकाः अन्यतीर्थिकाः स्थविरान् भगवतः एवम् वक्ष्यमाणप्रकारेण अवादिषुः ‘केण कारणेणं अज्जो ! अम्हे तिविहं जाव एगंतवाला यावि भवामो ?' हे आर्याः ! स्थविरोः ! केन कारणेन वयं त्रिविध कृतादिलक्षणं त्रिविधेन मनोवचःकायलक्षणेन करणेन यावत् अस यताः, एकान्ततः बाल हैं- 'तुज्झे णं अज्जो! अप्पणाचेव तिविहं तिविहेणं असंजय जाव एगंतबाला यावि भवह' इम सूत्र द्वारा स्थविर भगवंत यह बात अन्यतोर्थिकजनों से कह रहे हैं कि हे आर्यो ! आप लोग कृत, कारित और अनुमोदित प्राणातिपात को मन, वचन,
और काय से करने के कारण स्वर्ग ही असंयत, अविरत, अप्रतिहत अप्रत्याख्यात पापकर्मा हैं, सक्रिय हैं, कर्मबन्ध सहित हैं, असंवृतसंवररहित हैं, सर्वथा हिंसा कारक हैं, तथा सर्वथा ज्ञान रहित हैं! 'ताण ते अन्नउत्थिया थेरे भगवंते एवं वयासी' इस प्रकार स्थावर भगन्नोंकी बात सुनकर उन अन्ययूर्थिकों ते उनसे ऐसा कहा'केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि भवामो' हे आर्यो ! हमलोग किस कारण से त्रिविध प्राणातिपात को त्रिविध से करनेवाले माने जाते हैं ? कि जिससे हम असंयत, मा ४ छ।. मे पात नीयन सूत्र २॥ याय छ-' तुज्झेण एज्जो ! अप्पणा चेव तिविहं तिविहेणं असंजय जाव एगंतबाला यावि भवह ' स्थविर मात અન્યતીથિને કહે છે કે–તમે જ કૃત, કારિત અને અનુદિત રૂપ ત્રણે પ્રકારના પ્રાણાતિપાતનું મન, વચન અને કાયાથી સેવન કરે છે. તેથી તમે જ અસંમત, અવિરત અને અપ્રતિહત અપ્રત્યાખ્યાત પાપકમાં છો. તમે જ સક્રિય (કર્મબંધ સહિત), मवृत्त, सया हिसा४।२४ मने सर्वथा सानत छ।. 'तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी त स्थविर भगवतेनी मा हानी पात समान 1 ५२ तार्थिी तभने मा प्रमाणे पूछयु'-' केण कारणे णं अजो ! अम्हे तिविहं तिक्टेिणं जाव एगंतवाला यात्रि भवामोडमा ! तमेसा ॥२॥ અમને વિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરનારા માને છે ? અમને
श्री. भगवती सूत्र :