Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९०
भगवतीमुत्रे
परितापयथ, क्लमयथ, उपद्रवयथ ततःखलु यूयं पृथिवीं पिश्चायन्तः, यावत् उपद्रवयन्तः त्रिविधं त्रिविधेन असंयताविरता यावत् एकान्तबालाश्चापि भवथ, ततः खलु ते स्थविरा भगवन्तस्तान् अन्ययूथिकान एवम् अवादिषुः- नोखलु आर्याः ! वयं रीतं रीयमाणाः पृथिवीं पिच्चयामः, अभिहन्मः, यावत्- उपद्रवयामः वयं खलु आर्याः ! रीतं रीयमाणाः कार्यं वा, योगं वा, ऋतं वा प्रतीत्य देशं देशेन संघारह, संघद्वेह, परितावेह किला मेह- तएण तुज्झे पुढविं पेच्चेमाणा जाव उवहवेमाणा तिविहं तिविहेण असंजय अविरय जाव एतबाला यावि भवह) हे आर्यो ! चलते हुए आप पृथिवी के जीव को दबाते हो, उसे चोट पहुंचाते हो, पैरों से उसे कुचलते हो, पैरों से उसे संघर्षित करते हो इधर उधर से उसे इकट्ठा करते हो, उसे संघट्टित करते हो, परितापित करते हो, क्लान्त करते हो, मारते हो । इस कारण पृथिवी के जीव को दबाते हुए यावत् उसे मारते हुए आप लोग त्रिविध प्राणातिपात को त्रिविध से करते हैंइससे आपलोग असंयत हैं, अविरत हैं और यावत् एकान्ततः बाल भी हैं । (तएण ते थेरा भगवंतो ते अन्न उत्थिए एवं वयासीन खलु अज्जो ! अम्हे रीयं रीयमाणा पुढविं पच्चेमो, अभिहणामो, जाव उवदवेमो, अम्हे णं अज्जो ! रीयं रीयमाणा कार्य वा, जोय
धुं-(तुज्झेणं अज्जो ! रीयं रीयमाणा, पुढवि पेच्चे अभिहण, वत्तेह, सेह, संघाgs, संघट्टेह, परितावेह, किलामेह - तरणं तुज्झे पुढत्रिं पेच्चेमाणा जाव उदवेमाणा तित्रिह तिविहेणं असंजय, अविरय जान एगंत - बाला यात्रि भवह) हे आर्यो ! तमे आसतां यासतां पृथ्वीना कवाने हाव તેમને ઇજા પહોંચાડે છે, તેમને પગથી ચઢે છે, પગથી તેને સર્ષિત કરે છે, અહી તહી થી તેમને એકત્ર કરે છે, તેમને સ ંઘટ્ટિત કરી છે, તેમને પરિતાપિન કરો છે, તમને કલાન્ત (દુઃખી) કરો છે અને તેમને મારા છે. આ રીતે પૃથ્વીના) જીવાને ખાવવાથી મારવા પર્યન્તની ક્રિયા કરનારા એવા તમે લેકે ત્રિવિધ પ્રાણાતિપાતનું ત્રિવિધે સેવન કરા છે તેથી તમે અસયત આદિ વિશેષણાવાળા છે અને એકાન્તમાલ पशु छो. (तपणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी) त्यारे a स्थविर लगव तोमे ते परतीर्थिओने या प्रमाणे धुं- (नो खलु अज्जो ! अम्हे रीय रीयमाणा पढविं पच्चेमो, अभिहणामो, जाव उवद्दवेमो, अम्हेणं अज्जो । रीयं रीयमाणा कार्य बा, जोयं वा, रीयं बा, पहुच्च देस देसेणं बयामो,
શ્રી ભગવતી સૂત્ર : ૬