Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्र. टीका श.८ उ.७ २.२ प्रदूषक्रियानिमित्तकान्यतीथिकमतनिरूपणम् ७९३ पिच्चयन्तः, यावत् उपद्रवयन्तस्त्रिविधं त्रिविधेन यावत् एकान्तबालाथापि भवथ, ततःखलु ते अन्ययूथिकास्तान् स्थविरान् भगवत एवमवादिषुः-युष्माकं खलु आर्याः ? गम्यमानम् अगतं व्यतिक्रम्यमाणम् अव्यतिक्रान्तं राजगृह नगरं समाप्तुकामम् असंप्राप्तम्, ततः खलु ते स्थविराः भगवन्तम्तान इस प्रकार कहा- ( तुम्भे गं अजो ! रीयं रीयमाणा पुढविं पेच्चेह, जाव उववेह ) हे आर्यो ! आप लोग चलते समय पृथिवीकायिक जीव को दबाते हैं -यावत् उसे मारते हैं (तएणं तुझे पुढवि पेच्चे माणा जाव उबद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह ) इस कारण पृथिवीकायिक जीव को दबाते हुए यावत् उसे मारते हुए आप लोग त्रिविध प्राणातिपात को त्रिविध से करते हैंइसलिये यावत् आप लोग एकान्ततः बाल हैं। (तएणं ते अन्नउत्थिया ते थेरे भगवते एवं वयासी ) इस के बाद उन अन्ययूथिकों ने उन स्थविर भगवंतों से ऐसा कहा- ( तुज्जे ण अज्जो ! गममाणे अगते वीतिकमिजमाणे अवीतिक ते रायगिहं नगरं संपावि उकामे असंपत्ते ) हे आर्यो ! तुम्हारे मतानुमार गम्यमान स्थल अगत, व्यतिक्रम्यमाण स्थल अव्यतिक्रान्त, तथा राजगृह नगर को प्राप्त करने की इच्छो वाले को वह नगर असंप्राप्त कहा जाता है ? (तएणं ते थे। भगवंतों ते अन्नउस्थिए एवं वयासी-नो खलु अजो! (तुज्झे णं अज्जो ! रीयं रीयमाणा पुढवि पेच्चेह, जाव उबद्दवेह) हे माय ! ચાલતી વખતે તમે પૃથ્વીકાયિક જીવેને દબાવવાથી લઈને મારવા સુધીની ક્રિયાઓ કરે छो. (तएणं तुज्जे पुढवि पेञ्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह) २मा शत पृथ्वीयि वान वायी भासन મારવા પર્વતની ક્રિયાઓ કરતા એવા તમે લેકે ગિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરે છે. તેથી તમે અસંયત આદિ વિશેષણવાળા પણ છે અને એકાન્તતઃ બાલ પણ છે. (तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी) सारे ते परताये ते स्थविर मग ताने मा प्रभारी ४ - (तुज्झेणं अज्जा ! गममाणे अगते, वीतिकमिज्जमाणे अवीतिक ते रायगि नगरं संपाविउकामे असं पत्ते) હે આ ! તમારા મત અનુસાર તે ગમમાન સ્થળ અગત, યતિકમમાણ સ્થળ (ઓળંગવામાં આવતું સ્થળ) અવ્યતિકાન્ત, તથા રાજગૃહ નગરે પહોંચવાની ઇચ્છાવાળાને
नगर असारत हेवामा भावे (तएणं ते थेरा भगवंतो ते अन्नउत्यिए एवं वयासी) सारे ते स्ववि२ समताय तेभने मा प्रभारी g.. (नो खल अज्जो!
श्री. भगवती सूत्र :