Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीमत्रे त्रिविधं त्रिविधेन असंयता यावत् एकान्तबालाश्चापि भवथ ततः खलु ते अन्ययूथिकाः स्थविरान भगवतः एवम् अवादिषुः केन कारणेन आर्याः ! वयं त्रिविधं त्रिवेधेन यावत् एकान्तबालाश्चापि भवामः ? ततः खलु ते स्थविराः भगवन्तः अन्ययूथिकान् एवम् अवादिषुः-यूयं खलु आर्याः ! रीतं रीयमाणाः पृथिवीं पिच्चयथ, यावत् उपद्रवयथ, ततः खलु यूयं पृथिवों नहीं दबाते हुए, उसे चोट नहीं पहुँचाते हुए यावत् उसे नहीं मारते हुए हम लोग त्रिविध प्राणातिपात को त्रिविध से करनेवाले कैसे हो सकते हैं, अर्थात् नहीं हो सकते हैं. इस तरह हम लोग संयत, विरत यावत् एकान्ततः पण्डित हैं । ( तुज्झे गं अज्जो ! अप्पणा चेव तिविह तिविहेण असंजय जाव बाला यावि भवह ) हे आर्यो ! प्रत्युत तुम स्वयं ही त्रिविध पाणातिपात को त्रिविध से करते हुए असयत यावत् बोल हो । (तएण ते अन्न उत्थिया थेरे भगवंते एवं वयासो ) इस प्रकार सुनकर उन अन्ययथिकोंने स्थविर भगवंतों से इस प्रकार कहा- 'केण कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं जाव एगंतबाला यावि भवामो' हे स्थविर आर्यो ! हम लोग कैसे विविध प्राणातिपात को त्रिविध से करते हैं और यावत् एकान्तबाल माने जाते हैं ? (तएणं ते थेग भगवंते अन्नउथिए एवं वयासी) तव उन स्थविर भगवंतों ने उन अन्ययूथिकों से તેમને ઈજા નહીં પહોંચાડનારા યાવત તેમને નહીં મારનારા એવાં અમે લોકે ત્રિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરનારા કેવી રીતે હોઇ શકીએ? એટલે કે અમે તે ત્રિવિધ પ્રાણાતિપાતનો ત્રિવિધ ત્યાગ કરનારા છીએ. તેથી અમે સ યત, વિરત આદિ गुवाणा भने आन्त ५डित (सया जान सहित छीमे.) (तुझे णं अज्जो !
अप्पणा चेव तिविहं तिविहेण असंजय जाव बाला यावि भवह) मार्या ! All તમે જ વિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરનારા હોવાથી અસંયત આદિ તથા બાલ (ज्ञान खित) छ।. (तएणं ते अन्नउत्थिया थेरे भगवंते एवं वयासों) त्यारे ते परताय ते स्थविर सजवताने २॥ प्रभार ५७यु- (केण कारणेणं अजा ! अम्हे तिविहं तिविहेण जाव एगंतबाला यावि भवामो ?) मार्यो ! આપ શા કારણે અમને ત્રિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરનારા માને છો? તમે भभने सन्तास ठेवा शव । छ। ? (तएणं ते थेरा भगवंतो अन्नउत्थिए एवं वयासी) पारे ते २थविर मात ते परताय ने मा प्रभार वाम साध्या
श्री. भगवती सूत्र :