Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०४
भगवतीसूत्रे अन्ययूथिकान एवमवादिषुः-नो खलु आर्याः ! अम्माकं गम्यमानम् अगतं व्यतिक्रम्यमाणम् अतिक्रान्तम्, राजगृह नगरं यावत् अर्मप्राप्तम्, अस्माकं खलु आर्याः ! गम्यमानं गतम् व्यतिक्रम्यमाणं व्यतिक्रान्तं राजगृह नगरं संप्राप्तुकामं संप्राप्तम्, युष्माकं खलु आत्मना चैव गम्यमानम् अगतं व्यतिअम्हं गममाणे अगए, वीइक्कमिज्जमाणे अवीतिकंते रायगिहं नगरं जाव असंपते, अम्हाण अज्जो ! गममाणे गए वीतिकमिज्जमाणे वीतिकंते रायगिहं नगरं संपाविउकामे संपत्ते, तुज्झेण अप्पणा चेव गममाणे, अगए वीतिकमिज्जमाणे अवीतिकते राय. गिहं नगरं जाव असंपत्ते-तएण ते थेरा भगवंतो उन्नउत्थिए एवं पडिहणेति, पडिहणित्ता गइप्पवायं नाम अज्झयण पन्नवइंसु) इसके बाद उन स्थविर भगवंतों ने उन अन्यतीर्थिकों से ऐसा कहा- हे आयो ! हमारे मत में गम्यमान स्थल-जिस स्थल पर जाना हो वह स्थल अगत नहीं कहा गया है, व्यतिक्रम्यमाण-जो उल्लंघन करने में
आ रहा है ऐसा स्थल-अव्यतिक्रान्त नहीं कहा गया है, तथा राज. गृह नगर को प्राप्त करने की इच्छा वाले को वह नगर असंप्राप्त नहीं माना गया है, किन्तु हे आर्यो ! हमारे मत में गम्यमान स्थल गत, व्यतिक्रम्यमाण स्थल व्यतिक्रान्त, तथा राजगृह नगर को प्राप्त करने की इच्छा वाले को वह नगर संप्राप्त कहा गया है। पर हां तुम्हारे मतानुसार गम्यमान अगत, व्यतिक्रम्यमाण अव्यतिक्रान्त, अम्हं गममाणे अगए, वीइकमिज्जमाणे अवीतिक ते रायगिहं नगरं जाव असंपत्त, अम्हाणं अज्जो ! गममाणे गए वीतिकमिज्जमाणे बीतिकते रायगिहं नगरं भंपाविउकामे संपत्ते, तुझेणं अप्पणा चेव गममाणे अगए, वीतिकमिज्जमाणे अवीतिक ते रायगिहं नगरं जाव असंपत्ते तए ते घेरा भगवंतो अन्नउत्थिए एवं पडिहणे ति, पडिहणित्ता गइप्पवायं नाम अज्झयणं पन्नवइंस) 3 मार्यो ! समा त अनुसार तो सभ्यमान २५जने (स्थगे नपार्नु હેય તે સ્થળ) અગત કહેવાતું નથી, વ્યતિકમ્યમાણ (જેને ઓળંગવામાં આવી રહ્યું હોય એવું) સ્થળને અતિક્રાન્ત કહેવાતું નથી, અને રાજગૃહ નગરે પહોંચવાની ઇચ્છા | વાળાને માટે રાજગૃહ નગર અસંપ્રાપ્ત માનવામાં આવ્યું નથી. પરંતુ હું આ ! અમે તે ગમાણ સ્થળને ગત માનીએ છીએ, વ્યતિક્રસ્થમાણ સ્થળને વ્યતિકાન્ત માનીએ છીએ. અને રાજગૃહનગર પહોંચવાની ઇચ્છાવાળા માટે તે નગરને સંપ્રાપ્ત માનીએ છીએ. ઉલટા તમારા સિદ્ધાંત અનુસાર એ પ્રકારની માન્યતા છે. તમે લેકે ગમ્યમાન
श्री. भगवती सूत्र :